Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śravaṇākarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13516
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śravaṇākarma // (1) Par.?
paurṇamāsyāṃ kṛtyam // (2) Par.?
purastācchālāyā upalipya śālāgner agniṃ praṇayanti // (3) Par.?
abhitaścatvāryupalimpati // (4) Par.?
pratidiśam // (5) Par.?
sādhike prakrame // (6) Par.?
agnau kapālam ādhāya sakṛtsaṃgṛhītam yavamuṣṭiṃ bhṛjjaty anupadahan // (7) Par.?
paścād agner ulūkhalaṃ dṛṃhayitvāvahanty udvecam // (8) Par.?
sukṛtān saktūn kṛtvā camasa opya śūrpenāpidhāya nidadhāti // (9) Par.?
dakṣiṇapaścime antareṇa saṃcaraḥ // (10) Par.?
astamite camasadarvyāv ādāya śūrpaṃ cātipraṇītasyārdhaṃ vrajati // (11) Par.?
śūrpe saktūn āvapati camase codakam ādatte // (12) Par.?
sakṛtsaṃgṛhītān darvyā saktūn kṛtvā pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti // (13) Par.?
upaninayaty apāṃ śeṣaṃ yathā baliṃ na pravakṣyatīti // (14) Par.?
savyaṃ bāhum anvāvṛtya camasadarvyāv abhyukṣya pratāpyaivaṃ dakṣiṇaivaṃ pratīcy evam udīcī yathāliṅgam avyāvartamānaḥ // (15) Par.?
śūrpeṇa śeṣam agnāv opyānatipraṇītasyārdhaṃ vrajati // (16) Par.?
paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpya namaḥ pṛthivyā ity etaṃ mantraṃ japati // (17) Par.?
pradoṣe pāyasaścaruḥ // (18) Par.?
tasya juhuyācchravaṇāya viṣṇave 'gnaye prajāpataye viśvebhyo devebhyaḥ svāheti // (19) Par.?
sthālīpākāvṛtānyat // (20) Par.?
uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca // (21) Par.?
śvas tato 'kṣatasaktūn kārayitvā nave pātre 'pidhāya nidadhāti // (22) Par.?
aharahas tūṣṇīṃ balīn haret sāyaṃ prāgghomād āgrahāyaṇyāḥ // (23) Par.?
Duration=0.07434606552124 secs.