Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1820
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktas tu sugrīvo rāmeṇārtena vānaraḥ / (1.1) Par.?
abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ // (1.2) Par.?
na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ / (2.1) Par.?
sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam // (2.2) Par.?
satyaṃ tu pratijānāmi tyaja śokam ariṃdama / (3.1) Par.?
kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm // (3.2) Par.?
rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam / (4.1) Par.?
tathāsmi kartā nacirād yathā prīto bhaviṣyasi // (4.2) Par.?
alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara / (5.1) Par.?
tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam // (5.2) Par.?
mayāpi vyasanaṃ prāptaṃ bhāryāharaṇajaṃ mahat / (6.1) Par.?
na cāham evaṃ śocāmi na ca dhairyaṃ parityaje // (6.2) Par.?
nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san / (7.1) Par.?
mahātmā ca vinītaś ca kiṃ punar dhṛtimān bhavān // (7.2) Par.?
bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi / (8.1) Par.?
maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi // (8.2) Par.?
vyasane vārthakṛcchre vā bhaye vā jīvitāntage / (9.1) Par.?
vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati // (9.2) Par.?
bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate / (10.1) Par.?
sa majjaty avaśaḥ śoke bhārākrānteva naur jale // (10.2) Par.?
eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye / (11.1) Par.?
pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi // (11.2) Par.?
ye śokam anuvartante na teṣāṃ vidyate sukham / (12.1) Par.?
tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi // (12.2) Par.?
hitaṃ vayasyabhāvena brūhi nopadiśāmi te / (13.1) Par.?
vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi // (13.2) Par.?
madhuraṃ sāntvitas tena sugrīveṇa sa rāghavaḥ / (14.1) Par.?
mukham aśrupariklinnaṃ vastrāntena pramārjayat // (14.2) Par.?
prakṛtiṣṭhas tu kākutsthaḥ sugrīvavacanāt prabhuḥ / (15.1) Par.?
sampariṣvajya sugrīvam idaṃ vacanam abravīt // (15.2) Par.?
kartavyaṃ yad vayasyena snigdhena ca hitena ca / (16.1) Par.?
anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā // (16.2) Par.?
eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe / (17.1) Par.?
durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ // (17.2) Par.?
kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe / (18.1) Par.?
rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ // (18.2) Par.?
mayā ca yad anuṣṭheyaṃ viśrabdhena tad ucyatām / (19.1) Par.?
varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava // (19.2) Par.?
mayā ca yad idaṃ vākyam abhimānāt samīritam / (20.1) Par.?
tat tvayā hariśārdūla tattvam ity upadhāryatām // (20.2) Par.?
anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana / (21.1) Par.?
etat te pratijānāmi satyenaiva śapāmi te // (21.2) Par.?
tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha / (22.1) Par.?
rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ // (22.2) Par.?
mahānubhāvasya vaco niśamya harir narāṇām ṛṣabhasya tasya / (23.1) Par.?
kṛtaṃ sa mene harivīramukhyas tadā svakāryaṃ hṛdayena vidvān // (23.2) Par.?
Duration=0.12487196922302 secs.