Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3722
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śakunīpratīṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
śakunyabhiparītasya kāryo vaidyena jānatā / (3.1) Par.?
vetasāmrakapitthānāṃ niṣkvāthaḥ pariṣecane // (3.2) Par.?
kaṣāyamadhuraistailaṃ kāryamabhyañjane śiśoḥ / (4.1) Par.?
madhukośīrahrīberasārivotpalapadmakaiḥ // (4.2) Par.?
rodhrapriyaṅgumañjiṣṭhāgairikaiḥ pradihecchiśum / (5.1) Par.?
vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca // (5.2) Par.?
skandagrahe dhūpanāni tānīhāpi prayojayet / (6.1) Par.?
śatāvarīmṛgairvārunāgadantīnidigdhikāḥ // (6.2) Par.?
lakṣmaṇāṃ sahadevāṃ ca bṛhatīṃ cāpi dhārayet / (7.1) Par.?
tilataṇḍulakaṃ mālyaṃ haritālaṃ manaḥśilā // (7.2) Par.?
balireṣa karañjeṣu nivedyo niyatātmanā / (8.1) Par.?
niṣkuṭe ca prayoktavyaṃ snānamasya yathāvidhi // (8.2) Par.?
skandāpasmāraśamanaṃ ghṛtaṃ cāpīha pūjitam / (9.1) Par.?
kuryācca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ // (9.2) Par.?
antarīkṣacarā devī sarvālaṃkārabhūṣitā / (10.1) Par.?
ayomukhī tīkṣṇatuṇḍā śakunī te prasīdatu // (10.2) Par.?
durdarśanā mahākāyā piṅgākṣī bhairavasvarā / (11.1) Par.?
lambodarī śaṅkukarṇī śakunī te prasīdatu // (11.2) Par.?
Duration=0.051435947418213 secs.