Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5092
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tadāvasāne yajñasya rāmaḥ paramadurmanāḥ / (1.1) Par.?
apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat / (1.2) Par.?
śokena paramāyatto na śāntiṃ manasāgamat // (1.3) Par.?
visṛjya pārthivān sarvān ṛkṣavānararākṣasān / (2.1) Par.?
janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat // (2.2) Par.?
tato visṛjya tān sarvān rāmo rājīvalocanaḥ / (3.1) Par.?
hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ // (3.2) Par.?
na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ / (4.1) Par.?
yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat // (4.2) Par.?
daśavarṣasahasrāṇi vājimedham upākarot / (5.1) Par.?
vājapeyān daśaguṇāṃstathā bahusuvarṇakān // (5.2) Par.?
agniṣṭomātirātrābhyāṃ gosavaiśca mahādhanaiḥ / (6.1) Par.?
īje kratubhir anyaiśca sa śrīmān āptadakṣiṇaiḥ // (6.2) Par.?
evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ / (7.1) Par.?
dharme prayatamānasya vyatīyād rāghavasya tu // (7.2) Par.?
ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane / (8.1) Par.?
anurajyanti rājāno 'hanyahani rāghavam // (8.2) Par.?
kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ / (9.1) Par.?
hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadastathā // (9.2) Par.?
nākāle mriyate kaścinna vyādhiḥ prāṇināṃ tadā / (10.1) Par.?
nādharmaścābhavat kaścid rāme rājyaṃ praśāsati // (10.2) Par.?
atha dīrghasya kālasya rāmamātā yaśasvinī / (11.1) Par.?
putrapautraiḥ parivṛtā kāladharmam upāgamat // (11.2) Par.?
anviyāya sumitrāpi kaikeyī ca yaśasvinī / (12.1) Par.?
dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā // (12.2) Par.?
sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca / (13.1) Par.?
samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire // (13.2) Par.?
tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati / (14.1) Par.?
mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu // (14.2) Par.?
pitryāṇi bahuratnāni yajñān paramadustarān / (15.1) Par.?
cakāra rāmo dharmātmā pitṝn devān vivardhayan // (15.2) Par.?
Duration=0.052925109863281 secs.