Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1754
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ke te maharṣaya ityāhāṅgirā ityādi // (1) Par.?
bahvṛṣīṇām atra kīrtanaṃ granthādau pāpakṣayahetutvena tathāyurvedasyaivaṃvidhamahāpuruṣasevitatvena sevyatvopadarśanārthaṃ ceti // (2) Par.?
eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ // (3) Par.?
bhikṣurityātreyaviśeṣaṇaṃ vakṣyati hi tanneti bhikṣur ātreyaḥ iti // (4) Par.?
vaikhānasā iti karmaviśeṣaprayuktā saṃjñā // (5) Par.?
vālakhilyāstu svalpapramāṇāḥ kecid ṛṣayaḥ // (6) Par.?
nidhaya iva nidhayo 'kṣayasthānatvena // (7) Par.?
damo dāntatvam // (8) Par.?
imāmiti agre vakṣyamāṇām // (9) Par.?
Duration=0.014873027801514 secs.