Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1261
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam // (1) Par.?
yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye // (2) Par.?
nandīmukhī yavikā madhūlī godhūmabhedaḥ / (3.1) Par.?
ityayamatra // (3.2) Par.?
iti prakārārthaḥ // (4) Par.?
samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate // (5) Par.?
evamanyatrāpi ṣaṣṭho vargaḥ samāpyata ityādau vyākhyeyam // (6) Par.?
Duration=0.012602090835571 secs.