Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1540
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
savidhim iti vidhānasahitam // (1) Par.?
śilājatuvidhānaṃ ca yathākramaṃ vātapitte ityādigranthena vaktavyam // (2) Par.?
hemādiśabdeneha hemādisambhavasthānabhūtaśilocyate yato na sākṣāt suvarṇādibhya eva śilājatu sravati // (3) Par.?
mṛtsnaṃ masṛṇam acchaṃ svaccham // (4) Par.?
yastu rūpyabhave kaṭurase viruddhaḥ svāduḥ pāka uktaḥ sa utsargāpavādanyāyena jñeyaḥ // (5) Par.?
vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate // (6) Par.?
Duration=0.012174129486084 secs.