Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1671
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vājīkaraṇaśabdaniruktam āha yenetyādi // (1) Par.?
vrajeccābhyadhikam iti punaḥ punargacchet vyajyate iti vā pāṭhaḥ tatrāpi bhūyo gamanena nārīṣu puṃstvena vyajyate // (2) Par.?
vyajyāt iti pāṭhe'pi sa evārtho vidvadbhiḥ sucintanīyaḥ // (3) Par.?
anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi // (4) Par.?
yaduktamanyatra śukrasrutikaraṃ kiṃcit kiṃcicchukravivardhanam // (5.1) Par.?
srutivṛddhikaraṃ kiṃcit trividhaṃ vṛṣyamucyate iti // (6) Par.?
trividhamapi hīdaṃ vyavāye balavattvaṃ punaḥ punarvyavāyaśaktiṃ ca karoti // (7) Par.?
Duration=0.051076889038086 secs.