Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2011
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśca lakṣmīphale jñeyā tv asano bījavṛkṣakaḥ / (1.1) Par.?
śālūkaṃ padmakande syāt sadāpuṣpo ravidrume // (1.2) Par.?
kuberako nandivṛkṣe gokaṇṭo gokṣure tathā / (2.1) Par.?
dantaphalastu pippalyāṃ kaserur bhadramustake // (2.2) Par.?
nāgarotthā kaccharuhā aṅkole dīrghakīlake / (3.1) Par.?
vallakī sallakīvṛkṣe mātuluṅge tu pūrakaḥ // (3.2) Par.?
brahmaghnī tu kumārī syādaṅkole gūḍhamallikā / (4.1) Par.?
ativiṣā śvetavacopakuñcī sthūlajīrake // (4.2) Par.?
kavacaḥ syātparpaṭake lavaṇaṃ tu payodhijam / (5.1) Par.?
bṛhattvak saptaparṇe syātkāmbhojī vākucī tathā // (5.2) Par.?
kīṭapādī haṃsapādyāṃ kunaṭī tu manaḥśilā / (6.1) Par.?
vaikuṇṭham arjake prāhurbhūdhātryāṃ tu tamālinī // (6.2) Par.?
śatakundaḥ śarīre syādagnikāṣṭhaṃ tathāgurau / (7.1) Par.?
sūkṣmapattrī śatāvaryāṃ kṣīraparṇyarkasaṃjñake // (7.2) Par.?
śauṇḍī tu pippalī jñeyā kastūryāṃ madanī tathā / (8.1) Par.?
brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // (8.2) Par.?
chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / (9.1) Par.?
śākaśreṣṭhastu vṛntāke śaṅgaraḥ śamir ucyate // (9.2) Par.?
goraṭaḥ syādviṭkhadire tuṇḍiś cāraṇyabimbikā / (10.1) Par.?
viṣṇuguptaṃ tu cāṇakyamūle 'nantā yavāsake // (10.2) Par.?
kapikacchur ātmaguptā vātapothastu kiṃśuke / (11.1) Par.?
pītā tu rajanī jñeyā bodhivṛkṣastu pippalaḥ // (11.2) Par.?
uśīre samagandhiḥ syāddhiṅgule cūrṇapāradaḥ / (12.1) Par.?
hiṅgāv agūḍhagandhaḥ syādgodante visragandhike // (12.2) Par.?
śamyāmīśāna ityāhurdivāndho ghūka ucyate / (13.1) Par.?
payasyā kṣīrakākolyāṃ śatavedhyamlavetase // (13.2) Par.?
rocanī nārikele ca bhūdhātryāṃ cāruhā smṛtā / (14.1) Par.?
priyāṃ priyaṅguke prāhuḥ kharāhvā cājamodake // (14.2) Par.?
tagaraṃ daṇḍahastī syādrasono laśune smṛtaḥ / (15.1) Par.?
tapasvinī jaṭāmāṃsyāṃ meghapuṣye 'jaśṛṅgikā // (15.2) Par.?
jñeyaṃ mātulapuṣpaṃ tu dhustūre corake ripuḥ / (16.1) Par.?
śaṣpaṃ bālatṛṇaṃ proktaṃ śaileyaṃ cāśmapuṣpake // (16.2) Par.?
śrīpuṣpaṃ tu lavaṃge syādbālapuṣpī tu yūthikā / (17.1) Par.?
sthūlapuṣpaṃ tu jheṇḍūke citrake dāruṇaḥ smṛtaḥ // (17.2) Par.?
atha syādviṣapuṣpaṃ tu puṣpaṃ śyāmadalānvitam / (18.1) Par.?
balabhadraḥ kadambo'nyaḥ śākhoṭe bhūtavṛkṣakaḥ // (18.2) Par.?
rāmā tamālapattre syādbhūrje carmadalo mataḥ / (19.1) Par.?
ātmaśalyā śatāvaryāṃ pikyāṃ kalabhavallabhā // (19.2) Par.?
viprapriyā palāśe ca jvarāristu guḍūcikā / (20.1) Par.?
kaṇṭakāryāṃ tu śvetāyāṃ jñeyā tu kapaṭeśvarī // (20.2) Par.?
pāṇḍuphalaṃ paṭole syācchāliparṇyāṃ sthirā matā / (21.1) Par.?
gāyatrī khadire proktā syād ervārustu karkaṭī // (21.2) Par.?
nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī / (22.1) Par.?
spṛkkāyāṃ devaputrī syādaṅkole devadāru ca // (22.2) Par.?
rīṭhāṃ prakīryake prāhur dantyāṃ keśaruhā smṛtā / (23.1) Par.?
āmrastu sahakāre syāt jñeyastāle drumeśvaraḥ // (23.2) Par.?
duṣputraścorake prokto māḍe caiva vitānakaḥ / (24.1) Par.?
māciṣā maṇḍake proktā mārjārī mṛganābhijā // (24.2) Par.?
tintiḍīke tu bījāmlaḥ kadalyāṃ tu sakṛtphalā / (25.1) Par.?
jartilaś cāraṇyatile tārkṣyaśailaṃ rasāñjane // (25.2) Par.?
vibhītake kalindaḥ syācchālirjñeyā tu pāṭalā / (26.1) Par.?
raṅgamātā tu lākṣāyām agnijvālā tu dhātakī // (26.2) Par.?
tiniśe syādbhasmagarbhā madhūlyāṃ madhukarkaṭī / (27.1) Par.?
sitaguñjā kākapīlau candrāyāṃ tu guḍūcikā // (27.2) Par.?
naṭaścāśokavṛkṣe syāddāḍime phalaṣāḍavaḥ / (28.1) Par.?
niṣpāve tu palaṅkaḥ syātkalaśī pṛśniparṇikā // (28.2) Par.?
rājānne dīrghaśūkaḥ syājjaraṇaḥ kṛṣṇajīrake / (29.1) Par.?
piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ // (29.2) Par.?
śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā / (30.1) Par.?
godhūme'tha mṛduḥ proktaḥ karalā tripuṭā tathā // (30.2) Par.?
sūpaśreṣṭho harinmudge rājānne hrasvataṇḍulaḥ / (31.1) Par.?
makuṣṭo vanamudge syānmakuṣṭhe ca kṛmīlakaḥ // (31.2) Par.?
kṛṣṇaḥ kāśmīravṛkṣe syāt viṣatindur viṣadrume / (32.1) Par.?
palāśe pattrakaḥ prokto nyagrodho rohiṇaḥ smṛtaḥ // (32.2) Par.?
nārikele rasaphalastathā tāle tu śambaraḥ / (33.1) Par.?
vikaṅkato mṛduphale kesare bakulaḥ smṛtaḥ // (33.2) Par.?
śephālī sindhuvāre ca matsyākṣe hilamocikā / (34.1) Par.?
vāstuke śvetacillī syāt vellikā syādupodakī // (34.2) Par.?
ārāmavallikāyāṃ tu mūlapotī tu viśrutā / (35.1) Par.?
makarandaḥ puṣparase jātyāṃ tu sumanā smṛtā // (35.2) Par.?
āmrātake pītanakaḥ kṣaudre puṣpāsavaḥ smṛtaḥ / (36.1) Par.?
mṛduḥ kanyā tu samproktā jīvā syājjīvake tathā // (36.2) Par.?
chinnāyāṃ tu guḍūcī syānnārāyaṇyāṃ śatāvarī / (37.1) Par.?
sarje tu bastakarṇī ca śalāṭur bilvake tathā // (37.2) Par.?
sarjāntare cāśvakarṇo gokarṇī samadhau rase / (38.1) Par.?
kṛṣṇaṃ nīlāñjane prāhurākhukarṇī tu śambarī // (38.2) Par.?
durgā tu śyāmayakṣī syādbhūto mustātha durgrahaḥ / (39.1) Par.?
apāmārgo 'tha raktā tu mañjiṣṭhāyāṃ śaṭastathā // (39.2) Par.?
dhustūre brahmajā brāhmī gandharvaḥ kokile smṛtaḥ / (40.1) Par.?
saraṭī tu durārohā bāhulyāṃ tarvaṭaḥ smṛtaḥ // (40.2) Par.?
sarṣapaṃ tu durādharṣo hrīveraṃ bālake tathā / (41.1) Par.?
haimavatī cālparasā bhiṣaṅmātāṭarūṣake // (41.2) Par.?
brahmaputrī tu bhārgī syāddhastiparṇī tu karkaṭī / (42.1) Par.?
tulasī bahumañjaryāṃ kaṭabhyāṃ gardabhī smṛtā // (42.2) Par.?
kacchughno havuṣāyāṃ ca śālmalī ca yamadrume / (43.1) Par.?
sūkṣmailā caiva koraṅgyāṃ gandhāḍhyāṃ dhūmrapattrikā // (43.2) Par.?
śailajā gajapippalyāṃ kṣīriṇī tu kuṭumbinī / (44.1) Par.?
devabalāyāṃ trāyantī kaṭī ca khadire smṛtā // (44.2) Par.?
indīvarā karambhāyāṃ kande cendīvaraṃ smṛtam / (45.1) Par.?
puṣpāntare rājakanyā pārthive tagaraṃ tathā // (45.2) Par.?
sāgare ratnagarbhaśca ratnagarbhā tu medinī / (46.1) Par.?
suvarṇe kāñcanaṃ jñeyaṃ hemadugdhā tu kāñcanī // (46.2) Par.?
prasāriṇyāṃ rājabalā karpūre himavālukaḥ / (47.1) Par.?
himaṃ karpūrake prāhur gośīrṣaṃ candanaṃ smṛtam // (47.2) Par.?
brahmadāruḥ smṛtaḥ phañjyāṃ paṇyandhā paṇadhā smṛtā / (48.1) Par.?
vatsādanī guḍūcyāṃ ca somavallyantravallikā // (48.2) Par.?
nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas tilake palāṇḍuriti ca syāddīpane coktataḥ / (49.1) Par.?
mocā hastiviṣāṇake ca kathitā bhārgyāṃ tu padmā smṛtā nimbe śīrṇadalastathātra kathitaḥ syāddhānyarājo yave // (49.2) Par.?
Duration=0.16562008857727 secs.