Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1808
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dravyatvam abhrakeṇāhābhrakajīrṇa ityādi // (1) Par.?
balarahite atikṣudbodhe ṣaṇḍhatā bhavet // (2) Par.?
yathā / (3.1) Par.?
śītatvānmardanābhāvāl lohāśuddhasya jāraṇāt / (3.2) Par.?
viḍaprabhūtadānād vā bhuṅkte jīrṇādajīrṇagaḥ // (3.3) Par.?
atyagnito nirāhārāt krāmaṇārahitasya ca / (4.1) Par.?
ityetā vikriyā jñeyā aṣṭabhiḥ ṣaṇḍhatāṃ vrajet // (4.2) Par.?
iti // (5) Par.?
ato raso'ṣṭasaṃskārānantaram abhrakajīrṇaḥ kartavyaḥ yato'bhrakajīrṇaṃ balavān bhavati // (6) Par.?
abhrakajīrṇe grāsanyāye na jāritaṃ yasmin sa tathoktaḥ // (7) Par.?
tasyābhrajāraṇāyogyasya rasasya cāraṇe kevalakavalane ete proktāḥ // (8) Par.?
ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet // (9) Par.?
sapattramūlasaṃyuktā auṣadhīstatra niḥkṣipet // (10) Par.?
kṣitikāsīsasāmudrasindhutryuṣaṇarājikaiḥ / (11.1) Par.?
saṃyuktaṃ kārayettattu soṣme saptāhasaṃsthitam // (11.2) Par.?
taccāranālasaṃyuktaṃ tāmrabhāṇḍe tu saṃdhayet / (12.1) Par.?
ityabhrakacāraṇārthaṃ saṃdhānam // (12.2) Par.?
vāsanauṣadhyo yathā / (13.1) Par.?
vijñeyamauṣadhīvargaṃ yathā śāstrairudāhṛtam / (13.2) Par.?
jalajaṃ sthalajaṃ caiva samyak jñātvā tu kārayet // (13.3) Par.?
jalajā utpalī padmā sthalajā ca prasāriṇī / (14.1) Par.?
jālinī abhracandrā ca citraparṇī triparṇikā / (14.2) Par.?
rasacandraukasaś caiva tathā ca jalamūlakaḥ / (14.3) Par.?
samaṅgā vāribhūtā ca apāmārgo jalodbhavā // (14.4) Par.?
ajamārī upāmbuśca kumbhikā jalapippalī / (15.1) Par.?
jalapūrvāmbusītā ca kumārī nāginī tathā // (15.2) Par.?
sitajaṅghā svaraścaiva tathā sarpaḥ sugandhikā / (16.1) Par.?
vṛddhā ca bṛhatī tadvanmūrtir mārjārapādikā // (16.2) Par.?
tathā jalacakorī ca mīnākṣī ahilocanā / (17.1) Par.?
jayāṃvica varāhī ca apattrā īśvarī tathā // (17.2) Par.?
kurkurī halinī caiva bṛhatī vajrakandakam / (18.1) Par.?
musalī vanamālā ca vidārī mohinī tathā // (18.2) Par.?
māṇḍūkī lavaṇā caiva ugrā ca uttamā tathā / (19.1) Par.?
śikhipādī kapotī ca nandinī vṛścikālikā / (19.2) Par.?
haṃsapādī śikhā caiva sārivā vāyasī tathā / (19.3) Par.?
dantī gojihvikā caiva garuḍī hemapuṣpikā // (19.4) Par.?
samaṅgā jalajā caiva māṃsī pāṣāṇabhedikā / (20.1) Par.?
alambuṣā meghanādā śukanādā kapotikī // (20.2) Par.?
kṣīrikā tulasī dhānyā meṣikā ca vanārjakā / (21.1) Par.?
vārāhī caṇakāyāsī tathā ca aparājitā // (21.2) Par.?
catuḥṣaṣṭigaṇo hy eṣa auṣadhīnāṃ prakīrtitaḥ / (22.1) Par.?
ṣaṣṭhāṣṭakaprayogena avasthāṃ naiva kārayet // (22.2) Par.?
iti // (23) Par.?
ayamoṣadhīgaṇaḥ saṃdhāne 'pi yojyaḥ // (24) Par.?
saṃdhānaṃ ca vāsanauṣadhayaśca tābhiḥ kṛtvā ye nirmukhasamukhā eva yogāḥ akṛtamukhakṛtamukhā ityarthaḥ // (25) Par.?
Duration=0.16071486473083 secs.