Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1952
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upadeśavidhānamāha tam ityādi / (1.1) Par.?
yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye // (1.2) Par.?
atisāmīpyād vartamāna eva ᄆṭ // (2) Par.?
tu punaḥ // (3) Par.?
pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ // (4) Par.?
yathā mañjaryām / (5.1) Par.?
mārito dehaśuddhyarthaṃ mūrchito vyādhināśanaḥ / (5.2) Par.?
rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit // (5.3) Par.?
baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // (6) Par.?
iti // (7) Par.?
gandhābhrakapraveśena pakṣachinno 'calo bhaved iti bhāvaḥ // (8) Par.?
Duration=0.031260013580322 secs.