Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4320
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidhyantaramāha rasetyādi // (1) Par.?
rasoparasasya vaikrāntagandhakādermadhye śuddhamākṣikaṃ nirdoṣaṃ tāpyaṃ hemno dviguṇaṃ kanakāddviguṇitaṃ dattvā dviguṇamākṣikayutaṃ hema dattvetyarthaḥ // (2) Par.?
etadrasoparasādikaṃ kākamācyā vāyasyāḥ svarasena mṛdnīyāt mardanaṃ kuryāt // (3) Par.?
rambhākandena ca kadalīkandenāpītyarthaḥ // (4) Par.?
etatpūrvauṣadhaṃ piṇḍaṃ golākāraṃ kuryāt // (5) Par.?
itividhānena hemābhraṃ milati hematāpyaṃ ceti // (6) Par.?
kva vajramūṣāyām // (7) Par.?
tathāha / (8.1) Par.?
mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / (8.2) Par.?
kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu satvapāte / (8.3) Par.?
iti // (8.4) Par.?
Duration=0.052134990692139 secs.