Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4325
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
madhuni mādhava eva madhuvrataḥ prakurute mudito madhuraṃ ravam / (1.1) Par.?
vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām // (1.2) Par.?
saṃkarabījānāṃ madhye mahābījasaṃjñānyāha mākṣiketyādi // (2) Par.?
etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam // (3) Par.?
viśeṣo'tra / (4.1) Par.?
bījapākaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu / (4.2) Par.?
sūtrakramo'yaṃ bījena samajīrṇena śudhyati / (4.3) Par.?
iti // (4.4) Par.?
avāntaratvena ca pratyekaṃ dravyaṃ bījasaṃjñābhimatam // (5) Par.?
Duration=0.017024993896484 secs.