Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4327
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taccāha mākṣīketyādi // (1) Par.?
mākṣīkatīkṣṇaśulbaṃ mākṣikaṃ tāpyaṃ tīkṣṇaṃ sāralohajātiḥ śulbaṃ tāmram // (2) Par.?
punastīkṣṇaśulbābhrakaṃ tīkṣṇaṃ sāraṃ śulbaṃ tāmraṃ abhrakaṃ gaganam // (3) Par.?
punarmākṣīkakāntakanakaṃ mākṣīkaṃ tāpyaṃ kāntaṃ kāntapāṣāṇaṃ kanakaṃ svarṇam // (4) Par.?
punaḥ kanakāruṇamākṣikaṃ kanakaṃ svarṇaṃ aruṇaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ ceti catuṣṭayaṃ mahābījaṃ pravarabījam ityarthaḥ // (5) Par.?
caturṇāṃ pratyekaṃ mahābījasaṃjñeti // (6) Par.?
Duration=0.010938882827759 secs.