Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): nāmakaraṇa, nāmakarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15163
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nāmakaraṇa
atha nāmakaraṇam // (1) Par.?
ā catvāriṃśaddivasād ā pañcāśaddinādvā pāke naināṃ niyuñjīta // (2) Par.?
tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam // (3) Par.?
dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate // (4) Par.?
yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam // (5) Par.?
agnyādhānāt paramāhitāgnyādisvakarmāntaṃ prakāśaṃ nāma bhavet // (6) Par.?
akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet // (7) Par.?
puṇyāham // (8) Par.?
Duration=0.020111083984375 secs.