Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4657
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra pūtikeśvaramuttamam / (1.2) Par.?
narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram // (1.3) Par.?
sthāpitaṃ jāmbuvantena lokānāṃ tu hitārthinā / (2.1) Par.?
rājā prasenajinnāma tasyāṃ vakṣasthalān maṇau // (2.2) Par.?
samutkṣipte tu tenaiva sapūtirabhavadvraṇaḥ / (3.1) Par.?
tatra tīrthe tapastaptvā nirvraṇaḥ samajāyata // (3.2) Par.?
tena tatsthāpitaṃ liṅgaṃ pūtikeśvaramuttamam / (4.1) Par.?
yastatra manujo bhaktyā snāyādbharatasattama // (4.2) Par.?
sarvānkāmānavāpnoti sampūjya parameśvaram / (5.1) Par.?
kṛṣṇāṣṭamyāṃ caturdaśyāṃ sarvakālaṃ narādhipa / (5.2) Par.?
ye 'rcayanti sadā devaṃ te na yānti yamālayam // (5.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pūtikeśvaratīrthamāhātmyavarṇanaṃ nāmaikonanavatitamo 'dhyāyaḥ // (6.1) Par.?
Duration=0.038428068161011 secs.