Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4787
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
narmadādakṣiṇe kūle tīrthaṃ koṭīśvaraṃ param / (1.2) Par.?
yatra snānaṃ ca dānaṃ ca sarvaṃ koṭiguṇaṃ bhavet // (1.3) Par.?
tatra devāḥ sagandharvā ṛṣayo ye tathāmalāḥ / (2.1) Par.?
koṭitīrthe parāṃ siddhiṃ samprāptā bhuvi durlabhām // (2.2) Par.?
sthāpitaśca mahādevastatra koṭīśvaro nṛpa / (3.1) Par.?
taṃ dṛṣṭvā devadeveśaṃ siddhiṃ prāpnotyanuttamām // (3.2) Par.?
tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham / (4.1) Par.?
kriyate tannṛpaśreṣṭha sarvaṃ koṭiguṇaṃ bhavet // (4.2) Par.?
tatra dakṣiṇamārgasthā ye kecinmunisattamāḥ / (5.1) Par.?
siddhā mṛtāḥ padaṃ yānti pitṛlokaṃ dhruvaṃ hi te // (5.2) Par.?
uttaraṃ narmadākūlaṃ ye śreṣṭhā munipuṃgavāḥ / (6.1) Par.?
devalokaṃ gatāḥ pūrvamiti śāstrasya niścayaḥ // (6.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāmaikonaviṃśadadhikadviśatatamo 'dhyāyaḥ // (7.1) Par.?
Duration=0.030552864074707 secs.