Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yogācāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3805
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti // (1) Par.?
kimuktaṃ bhavati // (2) Par.?
yattadrūpādikamāyatanaṃ rūpādivijñaptīnāṃ pratyekaṃ viṣayaḥ syāttadekaṃ vā syādyathāvayavirūpaṃ kalpyate vaiśeṣikaiḥ // (3) Par.?
anekaṃ vā paramāṇuśaḥ // (4) Par.?
saṃhatā vā ta eva paramāṇavaḥ // (5) Par.?
na tāvadekaṃ viṣayo bhavatyavayavebhyo'nyasyāvayavirūpasya kvacidapyagrahaṇāt // (6) Par.?
nāpyanekaṃ paramāṇūnāṃ pratyekamagrahaṇāt // (7) Par.?
nāpi te saṃhatā viṣayībhavanti // (8) Par.?
yasmātparamāṇurekaṃ dravyaṃ na sidhyati // (9) Par.?
kathaṃ na sidhyati // (10) Par.?
yasmāt // (11) Par.?
Duration=0.02180004119873 secs.