Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yogācāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3807
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha ya evaikasya paramāṇordeśaḥ sa eva ṣaṇṇām // (1) Par.?
tena sarveṣāṃ samānadeśatvātsarvaḥ piṇḍaḥ paramāṇumātraḥ syātparasparavyatirekāditi na kaścitpiṇḍo dṛśyaḥ syāt // (2) Par.?
naiva hi paramāṇavaḥ saṃyujyante niravayavatvāt // (3) Par.?
mā bhūdeṣa doṣaprasaṅgaḥ // (4) Par.?
saṃhatāstu parasparaṃ saṃyujyanta iti kāśmīravaibhāṣikāsta idaṃ praṣṭavyāḥ // (5) Par.?
yaḥ paramāṇūnāṃ saṃghāto na sa tebhyo'rthāntaramiti // (6) Par.?
Duration=0.022045135498047 secs.