Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 100
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sneheṣu kṣīrānūpāmiṣādiṣu madhye sarpirādayaś catvāraḥ snehāḥ prakarṣeṇa varāḥ // (1) Par.?
tatrāpi ca teṣv api caturṣu madhye sarpir uttamam saṃskārasyānuvartanāt // (2) Par.?
nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ // (3) Par.?
na cedaṃ dṛṣṭam // (4) Par.?
yad asya śaityādayo guṇā vinaśyantyauṣṇyādayaś cotpadyante iti // (5) Par.?
atrocyate // (6) Par.?
anuśabdo 'tra sahārthe anekārthatvān nipātānām // (7) Par.?
tenāyam arthaḥ sarpiṣo guṇāḥ saṃskāraguṇaiḥ saha vartante na tu tailādīnām // (8) Par.?
tailavasāmajjāno hi saṃskāravaśāt svaguṇāṃs tyajanti // (9) Par.?
atra codāharaṇaṃ yathā candanādyaṃ tailam iti // (10) Par.?
ato dravyaguṇāntarair anabhibhūtaguṇatvāt sarpiṣa itareṣāṃ ca tailādīnāṃ dravyair abhibhūtaguṇatvād uttamatvam // (11) Par.?
ata eva ca vātapittajvarādiṣu vikāreṣu ghṛtasādhyeṣu bheṣajaṃ tailaṃ neṣṭam aniṣṭasampādanāt // (12) Par.?
tailasādhyeṣu tu vikāreṣu tadupaśāntyarthaṃ tathāvidhadravyasaṃskṛtaṃ ghṛtam apīṣṭam // (13) Par.?
taddhi na tathāniṣṭahetuḥ // (14) Par.?
tasmāt sarvasnehebhyaḥ sarpir evottamam saṃskārasyānuvartanād iti nyāyāt nyāyyam eva // (15) Par.?
mādhuryādihetoś ca // (16) Par.?
Duration=0.047364950180054 secs.