Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 112
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
snehādayaḥ snehyāḥ snehārhāḥ // (1) Par.?
na hyasnehitaḥ svedya ity arthaḥ // (2) Par.?
evaṃ yo'pi śodhyaḥ so 'pi pūrvaṃ snehyaḥ // (3) Par.?
svedyāḥ svedārhāḥ // (4) Par.?
arhārthe kṛtyapratyayo 'tra ṇyaḥ // (5) Par.?
evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ // (6) Par.?
Duration=0.016597032546997 secs.