Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3975
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jīmūtakarimatsyāhivaṃśaśaṅghavarāhajāḥ / (1.1) Par.?
śuktyudbhavāśca vijñeyā aṣṭau mauktikajātayaḥ // (1.2) Par.?
teṣāmekaṃ sulabhyaṃ ca śuktijaṃ lokaviśrutam / (2.1) Par.?
kadācidbahubhiḥ kālaiḥ dṛśyate mauktikaṃ phalam // (2.2) Par.?
jīmūtaṃ pariśuklābhaṃ karau pāṭalabhāsvaram / (3.1) Par.?
matsyaṃ śvetaṃ tu tadvacca phaṇīndre nīlabhāsvaram // (3.2) Par.?
haricchvetaṃ tathā vaṃśe pītaśvetaṃ ca sūkare / (4.1) Par.?
śaṅkhaśuktibhavaṃ śvetaṃ muktāratnamanuttamam // (4.2) Par.?
śaṅkhaśuktibhavaṃ yacca kṣīrodadhisamudbhavam / (5.1) Par.?
suvṛttaṃ suprabhaṃ tuṅgaṃ muktāratnaṃ praśasyate // (5.2) Par.?
śītalaṃ prāṇadaṃ śuklaṃ guru svacchaṃ sunirmalam / (6.1) Par.?
tejo'dhikaṃ suvṛttaṃ ca mauktikaṃ guṇavattaram // (6.2) Par.?
surañjanaṃ guru snigdhaṃ suvṛttaṃ nirmalaṃ sphuṭam / (7.1) Par.?
kathyante ratnaśāstrajñair mauktikasya ca ṣaṭ guṇāḥ // (7.2) Par.?
madhupītasitatvaṃ ca chāyā ca trividhā matā / (8.1) Par.?
jñātavyā ratnaśāstrajñair muktācchāyā vinirṇayāt // (8.2) Par.?
śuklatvaṃ ca suvṛttatvaṃ ṛjusūkṣmasurandhratā / (9.1) Par.?
sukāntitvaṃ ca śasyante ratnaśāstraviśāradaiḥ // (9.2) Par.?
śveto raktastathā pītaḥ kṛṣṇaścaiva yathākramam / (10.1) Par.?
yāvanmūlyaṃ śvetasya muktāratnasya kīrtitam // (10.2) Par.?
caturthāṃśavihīnatvaṃ kramādraktādike maṇau / (11.1) Par.?
nīlacchāyaṃ suvṛttaṃ ca karkaṭīphalasannibham // (11.2) Par.?
vāhāṃśca ratnasampattiṃ gajavājipurassarām / (12.1) Par.?
prāpnotyeva sadā so'pi gṛhe yasya sthito maṇiḥ // (12.2) Par.?
badarīphalamātrantu dīptaṃ varṣopalaiḥ samam / (13.1) Par.?
tadratnaṃ lakṣaṇaṃ proktaṃ bhuktimuktiphalapradam // (13.2) Par.?
nava doṣā guṇāḥ pañca chāyākāntivibhāgataḥ / (14.1) Par.?
mūlyaṃ cāṣṭavidhaṃ prāha mauktikasya dhaneśvaraḥ // (14.2) Par.?
sacchidraṃ karkaśaṃ kṣudramāraktamati cāyatam / (15.1) Par.?
malinaṃ niṣprabhaṃ citraṃ bhagnaṃ ca mauktikaṁ tyajet // (15.2) Par.?
svacchabhāvaṃ suvṛttaṃ ca guru snigdhaṃ ca nirmalam / (16.1) Par.?
tuṅgabindusamābhaṃ ca muktāratnamanuttamam // (16.2) Par.?
śvetacchāyo bhavedvipraḥ kṣatriyaścārkaraśmidhṛt / (17.1) Par.?
pītacchāyo bhavedvaiśyaḥ śūdraḥ kṛṣṇarucirmataḥ // (17.2) Par.?
aṣṭābhiḥ sitasiddhārthair yavataṇḍulamucyate / (18.1) Par.?
yavaiścaturbhirguñjā syāt tathā mūlyaṃ vinirdiśet // (18.2) Par.?
suvṛttaṃ suprabhaṃ śvetaṃ guñjāmātramanuttamam / (19.1) Par.?
pañcaviṃśati tanmūlyaṃ ratnaśāstra udāhṛtam // (19.2) Par.?
anekottaramūlyena guñjāvṛddhikrameṇa ca / (20.1) Par.?
muktāyāṃ kriyate mūlyaṃ guṇadoṣaprabhāvataḥ // (20.2) Par.?
guñjānāṃ tu catuḥṣaṣṭyā padyānakam itīritam / (21.1) Par.?
uttamaṃ mauktikaṃ yacca tadratnaṃ koṭibhājanam // (21.2) Par.?
mānena vartate muktā tathā mūlyaṃ pravartate / (22.1) Par.?
hīyate ca tathā muktā yathā hīnā ca jāyate // (22.2) Par.?
mauktike yadi sandehaḥ kṛtrimaḥ sahajo'pi vā / (23.1) Par.?
parīkṣā tatra kartavyā ratnaśāstraviśāradaiḥ // (23.2) Par.?
kṣipedgomūtrabhāṇḍe tu lavaṇakṣīrasaṃyute / (24.1) Par.?
svedayedvahninā vā'pi śvetavastreṇa veṣṭayet // (24.2) Par.?
haste mauktikamādāya vrīhitūṣeṇa gharṣayet / (25.1) Par.?
kṛtrimaṃ yāti vairasyaṃ sahajaṃ cātidīpyate // (25.2) Par.?
mauktikaṃ tu madhuraṃ suśītalaṃ dṛṣṭidoṣaśamanaṃ viṣāpaham / (26.1) Par.?
rājayakṣmaparikopanāśanaṃ sādhakaṃ bhavati vīryapuṣṭidam // (26.2) Par.?
Duration=0.08122181892395 secs.