Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1304
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet // (1) Par.?
prathamamekaṃ gṛham tasyābhyantare dvitīyam tasyābhyantare tṛtīyam evaṃ trigarbhā // (2) Par.?
trayo garbhāḥ antarāṇi yasyā iti kṛtvā // (3) Par.?
tathā sūkṣmagavākṣām // (4) Par.?
tathā dhūmādibhir avilaṅghitām anākrāntām // (5) Par.?
tathā praguṇāni vaidyopakaraṇāni bheṣajādīni yasyāṃ tāṃ tathāvidhām // (6) Par.?
sumṛṣṭā upalepanādikaraṇena śuddhām // (7) Par.?
Duration=0.015059947967529 secs.