Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12342
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāhutaḥ // (1.1) Par.?
garbhāṣṭameṣu brāhmaṇamupanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam // (2.1) Par.?
ā ṣoḍaśāt brāhmaṇasyānātyaya iti // (3.1) Par.?
evamevetarayoḥ dvāviṃśatiśca caturviṃśatiśca // (4.1) Par.?
athāpi kāmyāni bhavanti / (5.1) Par.?
saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti // (5.2) Par.?
vasante brāhmaṇamupanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāramiti / (6.1) Par.?
sarvāneva vā vasante // (6.2) Par.?
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā kumāraṃ bhojayitvā tasya caulavattūṣṇīṃ keśān oṣya snātaṃ śucivāsasaṃ baddhaśikhaṃ yajñopavītaṃ pratimuñcan vācayati / (7.1) Par.?
yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt / (7.2) Par.?
āyuṣyamagriyaṃ pratimuñca śubhraṃ yajñopavītaṃ balamastu tejaḥ iti // (7.3) Par.?
yajñopavītinam apa ācamayyātha devayajanamudānayati // (8.1) Par.?
atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne / (9.1) Par.?
ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti // (9.2) Par.?
athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava / (10.1) Par.?
abhitiṣṭha pṛtanyataḥ sahasva pṛtanāyataḥ iti // (10.2) Par.?
athainaṃ tiṣye vāsaḥ sadyaḥ kṛttotaṃ paridhāpayan vācayati yā akṛntannavayan yā atanvata yāśca devīrantānabhito'dadanta / (11.1) Par.?
tās tvā devīr jarasā saṃvyayantvāyuṣmānidaṃ paridhatsva vāsaḥ iti // (11.2) Par.?
parihitamanumantrayate paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuhi dīrghamāyuḥ / (12.1) Par.?
bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u / (12.2) Par.?
jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā / (12.3) Par.?
śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣamupa saṃvyayasva / (12.4) Par.?
parīdaṃ vāso adhi dhāḥ svastaye 'bhūrāpīnām abhiśastipāvā / (12.5) Par.?
śataṃ ca jīva śaradaḥ purūcīrvasūni cāryo vibhajāsi jīvan iti // (12.6) Par.?
athainaṃ mauñjīṃ mekhalāṃ trivṛtāṃ triḥ pradakṣiṇaṃ parivyayan vācayatimauñjī brāhmaṇasya / (13.1) Par.?
jyāmaurbī rājanyasya / (13.2) Par.?
āvīsūtraṃ vaiśyasya / (13.3) Par.?
sarveṣāmeva vā mauñjīm / (13.4) Par.?
iyaṃ duruktātparibādhamānā śarma varūthaṃ punatī na āgāt / (13.5) Par.?
prāṇāpānābhyāṃ valamābharantī priyā devānāṃ subhagā mekhaleyam iti // (13.6) Par.?
parivītāmanumantrayate kṣitasya gauptrī tapasaḥ paraspīghnatī rakṣassahamānā arātīḥ / (14.1) Par.?
sā nassamantamanu parīhi bhadrayā bhartāraste mekhale mā riṣāma iti // (14.2) Par.?
granthiṃ karoti prāṇānāṃ granthirasi sa mā bistraṃsaḥ iti nābhideśe // (15.1) Par.?
athāsmā ajinaṃ pratimuñcan vācayati kṛṣṇājinaṃ brāhmaṇasya / (16.1) Par.?
rauravaṃ rājanyasya / (16.2) Par.?
vastājinaṃ vaiśyasya / (16.3) Par.?
sarveṣāṃ vā kṛṣṇājinam / (16.4) Par.?
mitrasya cakṣurdharuṇaṃ balīyastejo yaśasvi sthaivaraṃ samiddham / (16.5) Par.?
anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadhe'ham iti // (16.6) Par.?
athāsmai daṇḍaṃ prayacchati pālāśaṃ bailvaṃ vā brāhmaṇasya / (17.1) Par.?
naiyagrodhaṃ skandhajamavāṅgraṃ rauhītakaṃ vā rājanyasya / (17.2) Par.?
vādaramaudumbaraṃ vā vaiśyasya / (17.3) Par.?
sarveṣāṃ vā vārkṣam // (17.4) Par.?
somosi somapaṃ mā kuru iti pālāśam // (18.1) Par.?
brahmavarcasamasi brahmavarcasāya tvā iti bailvam // (19.1) Par.?
ojosyojo mayi dhehi iti naiyagrodham // (20.1) Par.?
balamasi balaṃ mayi dhehi iti rauhītakam // (21.1) Par.?
puṣṭirasi puṣṭiṃ mayi dhehi iti bādaram // (22.1) Par.?
ūrgasyūrjaṃ mayi dhehi ityaudumbaram // (23.1) Par.?
ahaṃ vṛkṣasya rerivā / (24.1) Par.?
kīrtiḥ pṛṣṭhaṃ gireriva / (24.2) Par.?
ūrdhvapavitro vājinīva svamṛtamasmi / (24.3) Par.?
draviṇaṃ savarcasam iti vārkṣam // (24.4) Par.?
konāmāsyasau nāmāsmi iti śāṭhyāyanakam // (25.1) Par.?
athainaṃ dakṣiṇe haste gahṇāti yasmin bhūtaṃ ca bhavyaṃ ca sarve lokās samāhitāḥ / (26.1) Par.?
tena gṛhṇāmi tvāmahaṃ mahyaṃ gṛhṇāmi tvāmahaṃ prajāpatinā tvā mahyaṃ gṛhṇāmyasau iti // (26.2) Par.?
athainaṃ devatābhyaḥ paridadāti devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti // (27.1) Par.?
athainamupanayati devasya tvā savituḥ prasave'śvino-rbāhubhyāṃ pūṣṇo hṛstābhyāmupanaye'sau iti // (28.1) Par.?
atha kumāraḥ pakvājjuhoti / (29.1) Par.?
yaśchandasāmṛṣabho viśvarūpaśchandobhyo'dhyamaṛtātsa-mbabhūva / (29.2) Par.?
samendro medhayā spṛṇotvamṛtasya deva dhāraṇo bhūyāsaṃ svāhā iti // (29.3) Par.?
athājyāhutīrupajuhoti kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam // (30.1) Par.?
evameva brahmasūktena hutvā brahmajajñānam iti ṣaḍbhiḥ // (31.1) Par.?
sviṣṭakṛtprabhṛti siddhamādhenuvarapradānāt // (32.1) Par.?
agreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nidadhāti namo astu nīlagnī vāya iti // (33.1) Par.?
atra sāvitrivratam // (34.1) Par.?
atha pālāśīścatasrassamidha ārdrāssapalāśā-ssaprārohāḥ prādeśamātrīrapariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇāṃ anyatamasya // (35.1) Par.?
agne vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā // (36.1) Par.?
vāyo vratapata āditya vratamate vratānāṃ vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti // (37.1) Par.?
apareṇāgnimudagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha ācārya upaviśati / (38.1) Par.?
rāṣṭrabhṛdasyācāryāsandī mā tvadyoṣam iti // (38.2) Par.?
tasyāgreṇa kumāro darbheṣu pratyaṅmukha upaviśya pādāvanvārabhyāhasāvitrīṃ bho anubrūhi iti // (39.1) Par.?
tasmā anvāhomiti pratipadyate tatsaviturvareṇyam ityetāṃ paccho'rdharcaśastatassamastāṃ vyāhṛtīrvi-hṛtāḥ pādādiṣvanteṣu vā tathā'rdharcayoruttamāṃ kṛtsnāyāmiti // (40.1) Par.?
atha kumāraḥ pakvādupādāya prāśnāti śarīraṃ me vicarṣaṇam / (41.1) Par.?
jihvā me madhumattamā / (41.2) Par.?
karṇābhyāṃ bhūri viśruvam / (41.3) Par.?
brahmaṇaḥ kośo'se medhayā pihitaḥ / (41.4) Par.?
śrutaṃ me gopāya iti // (41.5) Par.?
atha haike praksāvitryāḥ prāśnāti brahma vā annamiti vadantaḥ // (42.1) Par.?
tadu tathā na kuryānnānuktāyāṃ sāvitryāṃ prāśnīyādityanūktāyāmanūktāyāṃ sāvitryāṃ prāśnīyāditi śāṭhyāyanakam // (43.1) Par.?
athāpa upaspṛśya jyotiṣmatyādityamupatiṣṭhate udvayaṃ tamasas pari iti // (44.1) Par.?
athainaṃ saṃśāsti brahma-cāryasyapośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadā'raṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti // (45.1) Par.?
sa evamevaitat sarvaṃ karoti // (46.1) Par.?
athāsmā ariktaṃ pātraṃ prayacchannāha mātaramevāgre bhikṣasva iti // (47.1) Par.?
sa mātaramevāgre bhikṣeta // (48.1) Par.?
bhavati bhikṣāṃ dehīti brāhmaṇo bhikṣeta // (49.1) Par.?
bhikṣāṃ bhavati dehīti rājanyaḥ // (50.1) Par.?
dehi bhikṣāṃ bhavatīti vaiśyaḥ // (51.1) Par.?
tatsamāhṛtyācāryāya prāha bhaikṣamidam iti // (52.1) Par.?
tat subhaikṣam itītaraḥ pratigṛhṇāti // (53.1) Par.?
uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cāsaṅkṛtya trivṛtā'nnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetāmiti // (54.1) Par.?
tryahametamagniṃ dhārayanti kṣāralavaṇavarjamadhaśśayyā ca // (55.1) Par.?
etasminnevāgnau vyāhṛtībhissāyaṃprātassamidho'bhyādadhyāt // (56.1) Par.?
evamanyasminnapi sadā // (57.1) Par.?
athainaṃ pradakṣiṇamagniṃ parisamūhati juṣasva nassamidhamagne adyaśocā bṛhadyajanaṃ dhūmamṛṇvan / (58.1) Par.?
udaśpṛśa divyaṃ sā nu stūpaissaṃ raśmibhistatanassūryasya iti // (58.2) Par.?
athainaṃ pradakṣiṇamagniṃ pariṣiñcati adite'numanyasva iti dakṣiṇataḥ prācīnam / (59.1) Par.?
anumate'numanmasva iti paścādudīcīnam / (59.2) Par.?
sarasvate'numanyasva ityuttarataḥ prācīnam / (59.3) Par.?
devasavitaḥ prasuva iti samantaṃ pradakṣiṇam / (59.4) Par.?
samantameva vā tūṣṇīm // (59.5) Par.?
tasmin vyāhṛtībhissāyaṃ prātassamidho'bhyādadhāti bhūssvāhā bhuvasvāhā suvassvāhā bhūrbhuvassuvassvāhā iti // (60.1) Par.?
tathaiva parisamūhya tathaiva pariṣiñcati anvamaṃsthāḥ prāsāvīḥ iti manvāntān sannamayati // (61.1) Par.?
athainamupatiṣṭhate yatte agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ / (62.1) Par.?
ityetasmādbrāhmaṇāt // (62.2) Par.?
atha tisṛṣu vyuṣṭāsvetam agnim ādāya tāṃ diśaṃ yanti yatrāsya palāśasspaṣṭo bhavati // (63.1) Par.?
taṃ pradakṣiṇaṃ parisamūhati suśravassuśravasaṃ mā kuru yathā tvaṃ suśravassuśravā asyevamahaṃ suśravassuśravā bhūyāsaṃ yathā tvaṃ suśravassuśravo devānāṃ nidhigoposyevamahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti // (64.1) Par.?
tasyāgreṇa uttareṇa vāgnim upasamādhāya samparistīryāthāvratyaprāyaścitte juhoti yanma ātmano mindābhūt punaragniścakṣuradāt / (65.1) Par.?
iti dvābhyām // (65.2) Par.?
atha pālāśīścatasrassamidha ārdrāssapalāśāḥ saprārohāḥ prādeśamātrīrapariśuṣkāgrā ghṛtānvaktā abhyādhā-payanvācayati yājñikānāṃ vā vṛkṣāṇāmanyatamasya // (66.1) Par.?
agne vratapate sāvitraṃ vratamacāriṣaṃ tadaśakaṃ taname rādhi svāhā // (67.1) Par.?
vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vratamacāriṣaṃ tadaśakaṃ tanme rādhi svāhā iti // (68.1) Par.?
tathaiva suśravasamabhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā // (69.1) Par.?
atraike daṇḍamajinaṃ mekhalāṃ vāsaścātisṛjanti // (70.1) Par.?
anyānyādāyāsya vāsa ādatte yasya te prathamabāsyaṃ harāmastaṃ tvā viśve anumadanatu devāḥ / (71.1) Par.?
taṃ tvā bhrātarassuhṛdo vardhamānamanujāyantāṃ bahavassujātamiti // (71.2) Par.?
athādhonābhyupari jānvācchādya daṇḍamajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaśśāyī cācāryasya gṛhānetīti vijñāyate ācāryo vai brahmeti // (72.1) Par.?
Duration=0.81394410133362 secs.