Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5398
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
when to study
śrāvaṇyāṃ prauṣṭhapadyāṃ vā chandāṃsy upākṛtyārdhapañcamān māsān adhīyīta // (1.1) Par.?
tatas teṣām utsargaṃ bahiḥ kuryāt // (2.1) Par.?
utsarjanopākarmaṇor madhye vedāṅgādhyayanaṃ kuryāt // (3.1) Par.?
nādhīyītāhorātraṃ caturdaśyaṣṭamīṣu ca // (4.1) Par.?
nartvantaragrahasūtake // (5.1) Par.?
nendraprayāṇe // (6.1) Par.?
na vāti caṇḍapavane // (7.1) Par.?
nākālavarṣavidyutstaniteṣu // (8.1) Par.?
na bhūkampolkāpātadigdāheṣu // (9.1) Par.?
nāntaḥśave grāme // (10.1) Par.?
na śāstrasaṃpāte // (11.1) Par.?
na śvasṛgālagardabhanirhrādeṣu // (12.1) Par.?
na vāditraśabde // (13.1) Par.?
na śūdrapatitayoḥ samīpe // (14.1) Par.?
na devatāyatanaśmaśānacatuṣpatharathyāsu // (15.1) Par.?
nodakāntaḥ // (16.1) Par.?
na pīṭhopahitapādaḥ // (17.1) Par.?
na hastyaśvoṣṭranaugoyāneṣu // (18.1) Par.?
na vāntaḥ // (19.1) Par.?
na viriktaḥ // (20.1) Par.?
nājīrṇī // (21.1) Par.?
na pañcanakhāntarāgamane // (22.1) Par.?
na rājaśrotriyagobrāhmaṇavyasane // (23.1) Par.?
nopākarmaṇi // (24.1) Par.?
notsarge // (25.1) Par.?
na sāmadhvanāv ṛgyajuṣī // (26.1) Par.?
nāpararātram adhītya śayīta // (27.1) Par.?
abhiyukto 'pyanadhyāyeṣvadhyayanaṃ pariharet // (28.1) Par.?
yasmād anadhyāyādhītaṃ nehāmutra phalapradam // (29.1) Par.?
tadadhyayanenāyuṣaḥ kṣayo guruśiṣyayośca // (30.1) Par.?
tasmād anadhyāyavarjaṃ guruṇā brahmalokakāmena vidyā satśiṣyakṣetreṣu vaptavyā // (31.1) Par.?
śiṣyeṇa brahmārambhāvasānayor guroḥ pādopasaṃgrahaṇaṃ kāryam // (32.1) Par.?
adhyayana || pitṛtarpaṇa
praṇavaś ca vyāhartavyaḥ // (33.1) Par.?
tatra ca yad ṛco 'dhīte tenāsyājyena pitṝṇāṃ tṛptir bhavati // (34.1) Par.?
yad yajūṃṣi tena madhunā // (35.1) Par.?
yat sāmāni tena payasā // (36.1) Par.?
yad ātharvaṇaṃ tena māṃsena // (37.1) Par.?
yat purāṇetihāsavedāṅgadharmaśāstrāṇy adhīte tenāsyānnena // (38.1) Par.?
yaś ca vidyām āsādyāsmin loke tayā jīvet na sā tasya paraloke phalapradā bhavet // (39.1) Par.?
yaś ca vidyayā yaśaḥ pareṣāṃ hanti // (40.1) Par.?
ananujñātaścānyasmād adhīyānānna vidyām ādadyāt // (41.1) Par.?
tadādānam asya brahmasteyaṃ narakāya bhavati // (42.1) Par.?
guru = father
laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā / (43.1) Par.?
ādadīta yato jñānaṃ na taṃ druhyet kadācana // (43.2) Par.?
utpādakabrahmadātror garīyān brahmadaḥ pitā / (44.1) Par.?
brahmajanma hi viprasya pretya ceha ca śāśvatam // (44.2) Par.?
kāmān mātā pitā cainaṃ yad utpādayato mithaḥ / (45.1) Par.?
saṃbhūtiṃ tasya tāṃ vidyād yad yonāviha jāyate // (45.2) Par.?
ācāryas tvasya yāṃ jātiṃ vidhivad vedapāragaḥ / (46.1) Par.?
utpādayati sāvitryā sā satyā sājarāmarā // (46.2) Par.?
ya āvṛṇotyavitathena karṇāvaduḥkhaṃ kurvann amṛtaṃ samprayacchan / (47.1) Par.?
taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan // (47.2) Par.?
Duration=0.092221021652222 secs.