Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 550
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt // (1) Par.?
kiṃ tad ity ata āha codanādharmaḥ kim arthaṃ nānuvartyata iti // (2) Par.?
codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt // (3) Par.?
tathā coktam / (4.1) Par.?
śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ / (4.2) Par.?
iha kīrtim avāpnoti pretya cānuttamāṃ gatim iti // (4.3) Par.?
tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam // (5) Par.?
yad āha bhaṭṭaḥ / (6.1) Par.?
tathātikrāntavedoktamaryādāvyavahāriṇām / (6.2) Par.?
saṃvādiṣv api vākyeṣu neṣyate mānahetutā // (6.3) Par.?
manur api / (7.1) Par.?
yā vedabāhyāḥ smṛtayo yāś ca kāścit kudṛṣṭayaḥ / (7.2) Par.?
sarvās tā niṣphalāḥ pretya tamobhūtā hi tāḥ smṛtāḥ // (7.3) Par.?
ity evaṃ jaiminimatānusāriṇaḥ // (8) Par.?
tasya vacaḥ śrutvā // (9) Par.?
Duration=0.064924001693726 secs.