Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 164
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
acetanam api pradhānaṃ buddhimat kartṛpreraṇaṃ vinā svātantryeṇa kathaṃ kāryakaraṇe pravartate // (1) Par.?
na hy anusaṃdhānaśūnyasya buddhimato 'pi ghuṇakīṭasyevākṣaralekhane pravṛttir yuktā kiṃ punaḥ pariṇāmino jaḍasya // (2) Par.?
yaś cātra cetanaḥ puruṣaḥ sa tadadhīno na karteti prakṛtisthānāṃ neyam uktir ucitā // (3) Par.?
idānīm anekāntavādinirākaraṇāya saṃkhyātas tanmataṃ pūrvapakṣayitum ucyate // (4) Par.?
Duration=0.011361122131348 secs.