Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 838
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatteṣām ātmanām anādau kāle sthitamanādisthaṃ na tv ādimattvena sthitam // (1) Par.?
atraiva yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyate tadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ // (2) Par.?
tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam // (3) Par.?
ko doṣa iti cet mokṣe yatnastato mṛṣeti // (4) Par.?
muktātmāno'pi yadi punaḥpunar malena yujyante tato gajasnānaprāye 'smin mokṣe mithyaiva yatnaḥ bhūyo 'pi malayogataḥ saṃsāritāyāḥ sambhavāt // (5) Par.?
tasmān nāgantukamātmanāṃ malaṃ kiṃ tarhi anādi // (6) Par.?
tathā coktaṃ śrīmatsvāyambhuvādau / (7.1) Par.?
athānādir malaḥ puṃsāṃ paśutvaṃ parikīrtitam / (7.2) Par.?
iti // (7.3) Par.?
athāsyaiva yuktyantaramāha // (8) Par.?
Duration=0.065459012985229 secs.