Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 851
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
citaḥ sakalātmānaḥ ādigrahaṇād acito malakarmamāyātatkāryāṇi // (1) Par.?
tadetatsarvaṃ sarveśitvādeva kila parameśvarasyānugrāhyam // (2) Par.?
tac cānugrāhyatvam eṣāṃ cidacitāṃ pāśyapāśānāṃ tulyakālaṃ na ghaṭate // (3) Par.?
tathā hy acitāṃ pāśānāmanugrahe pāśyasya pratyuta tiraskāraḥ syāt nānugrahaḥ citām anugrahe ca tadbandhānāṃ nyagbhāvanamiti parasparavirodhitvād yugapad eṣām anugrahānupapattiḥ // (4) Par.?
tatkathaṃ sarvānugrāhikā śaktiruktā // (5) Par.?
kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ // (6) Par.?
siddhāntastu // (7) Par.?
Duration=0.022129774093628 secs.