Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7395
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bringing the bride to her new home
pra tvā muñcāmīti tṛcaṃ gṛhāt pratiṣṭhamānāyāṃ // (1) Par.?
jīvaṃ rudantīti prarudantyām // (2) Par.?
atha rathākṣasyopāñjanaṃ patnī kurute 'kṣann amīmadantety etayā sarpiṣā // (3) Par.?
cakrayoḥ pūrvayā pūrvam uttarayottaram // (4) Par.?
usrau ca // (5) Par.?
phalavato vṛkṣasya śamyāgarteṣv ekaikāṃ vayāṃ nikhāya // (6) Par.?
nityā vābhimantrya // (7) Par.?
athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya // (8) Par.?
accidents
atha yadi rathāṅgaṃ viśīryeta chidyeta vāhitāgner gṛhān kanyāṃ prapādya // (9) Par.?
abhi vyayasva khadirasyety etayā pratidadhyāt // (10) Par.?
tyaṃ cid aśvam iti granthim // (11) Par.?
svasti no mimītām iti pañcarcaṃ japati // (12) Par.?
sukiṃśukam iti ratham ārohantyām // (13) Par.?
mā vidan paripanthina iti catuṣpathe // (14) Par.?
ye vadhva iti śmaśāne // (15) Par.?
vanaspate śatavalśa iti vanaspatāv ardharcaṃ japati // (16) Par.?
sutrāmāṇam iti nāvam ārohantyām // (17) Par.?
aśmanvatīti nadīṃ tarantyām // (18) Par.?
api vā yuktenaiva // (19) Par.?
ud va ūrmir ity agādhe // (20) Par.?
aprekṣaṇaṃ ca // (21) Par.?
iha priyam iti sapta gṛhān prāptāyāḥ kṛtāḥ parihāpya // (22) Par.?
Duration=0.034860134124756 secs.