Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3027
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prakarṣeṇa nayanaṃ praṇayanam / (1.1) Par.?
koṣṭhasthasya vāyorbāhyadvādaśāntaṃ yāvad yatprāpaṇaṃ saiṣā prāṇasya vṛttirvyāpāraḥ // (1.2) Par.?
etacca vyāpārato nirvacanam // (2) Par.?
phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam // (3) Par.?
phalatastūcyate yattatpuruṣāṇāmūhaṃ mārgayamāṇā andheva matirbhramati sa prāṇasyaiva vyāpāraḥ // (4) Par.?
ūho vimarśātmakastarkaḥ tatrāsyā dhiyaḥ prāṇe naiva preraṇaṃ kriyate // (5) Par.?
prāṇarathādhirūḍhā hi sā saṃvid vimṛśati // (6) Par.?
prāṇo vā balaṃ tadyogātprāṇa ucyate // (7) Par.?
tasmācciti caitanye ātivāhike kalādikṣityante tattvaśarīre śaktau ca balātmikāyāṃ kalāsu ca somasūryādyātmikāsu prāṇaśabdo jñeyaḥ // (8) Par.?
apānasya vṛttimāha // (9) Par.?
Duration=0.016054153442383 secs.