Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5867
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asadakaraṇāt / (1.1) Par.?
na sad asat / (1.2) Par.?
asato 'karaṇaṃ tasmāt satkāryam / (1.3) Par.?
iha loke 'satkaraṇam nāsti / (1.4) Par.?
tasmāt sataḥ karaṇād asti prāg utpatteḥ pradhāne vyaktam / (1.5) Par.?
ataḥ satkāryam / (1.6) Par.?
kiṃ cānyat / (1.7) Par.?
upādānagrahaṇāt / (1.8) Par.?
upādānam kāraṇam tasya grahaṇāt / (1.9) Par.?
iha loke yo yenārthī sa tadupādānagrahaṇaṃ karoti / (1.10) Par.?
dadhyarthī kṣīrasya na tu jalasya / (1.11) Par.?
tasmāt satkāryam / (1.12) Par.?
itaśca / (1.13) Par.?
sarvasaṃbhavābhāvāt / (1.14) Par.?
sarvasya sarvatra saṃbhavo nāsti / (1.15) Par.?
yathā suvarṇasya rajatādau tṛṇapāṃsusikatāsu / (1.16) Par.?
tasmāt sarvasambhavābhāvāt satkāryam / (1.17) Par.?
itaśca / (1.18) Par.?
śaktasya śakyakaraṇāt / (1.19) Par.?
iha kulālaḥ śakto mṛddaṇḍacakracīvararajjunīrādikaraṇopakaraṇaṃ vā śakyam eva ghaṭam mṛtpiṇḍād utpādayati / (1.20) Par.?
tasmāt satkāryam / (1.21) Par.?
itaśca kāraṇabhāvācca satkāryam / (1.22) Par.?
kāraṇaṃ yallakṣaṇam tallakṣaṇam eva kāryam api / (1.23) Par.?
yathā yavebhyo yavā vrīhibhyo vrīhayaḥ / (1.24) Par.?
yadāsatkāryaṃ syāt tataḥ kodravebhyaḥ śālayaḥ syuḥ / (1.25) Par.?
na ca santīti tasmāt satkāryam / (1.26) Par.?
evam pañcabhir hetubhiḥ pradhāne mahadādi liṅgam asti / (1.27) Par.?
tasmāt sata utpattir nāsata iti / (1.28) Par.?
prakṛtivirūpaṃ sarūpam ca yad uktaṃ tat katham ityucyate // (1.29) Par.?
Duration=0.055063009262085 secs.