Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5936
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ādhyātmikāścatasras tuṣṭayaḥ / (1.1) Par.?
adhyātmani bhavā ādhyātmikāstāśca prakṛtyupādānakālabhāgyākhyāḥ / (1.2) Par.?
tatra prakṛtyākhyāḥ / (1.3) Par.?
yathā kaścit prakṛtiṃ vetti tasyāḥ saguṇatvanirguṇatvaṃ ca / (1.4) Par.?
tena tattvaṃ tatkāryaṃ vijñāyaiva kevalaṃ tuṣṭastasya nāsti mokṣaḥ / (1.5) Par.?
eṣā prakṛtyākhyā / (1.6) Par.?
upādānākhyā / (1.7) Par.?
yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti / (1.8) Par.?
eṣopādānākhyā / (1.9) Par.?
tathā kālākhyā / (1.10) Par.?
kālena mokṣo bhaviṣyatīti kiṃ tattvābhyāsenetyeṣa kālākhyā tuṣṭiḥ / (1.11) Par.?
tasya nāsti mokṣa iti / (1.12) Par.?
tathā bhāgyākhyā / (1.13) Par.?
bhāgyenaiva mokṣo bhaviṣyatīti bhāgyākhyā / (1.14) Par.?
caturdhā tuṣṭir iti / (1.15) Par.?
bāhyā viṣayoparamācca pañca / (1.16) Par.?
bāhyāstuṣṭayaḥ pañcaviṣayoparamāt / (1.17) Par.?
śabdasparśarūparasagandhebhya uparato 'rjanarakṣaṇakṣayasaṅgahiṃsādarśanāt / (1.18) Par.?
vṛddhinimittaṃ paśupālyavāṇijyapratigrahasevāḥ kāryā etad arjanaṃ duḥkham / (1.19) Par.?
arjitānāṃ rakṣaṇe duḥkham / (1.20) Par.?
upabhogāt kṣīyata iti kṣayaduḥkham / (1.21) Par.?
tathā viṣayopabhogasaṅge kṛte nāstīndriyāṇām upaśama iti saṅgadoṣaḥ / (1.22) Par.?
tathā nānupahatya bhūtānyupabhoga iti hiṃsādoṣaḥ / (1.23) Par.?
evam arjanādidoṣadarśanāt pañcaviṣayoparamāt pañca tuṣṭayaḥ / (1.24) Par.?
evam ādhyātmikabāhyabhedān nava tuṣṭayaḥ / (1.25) Par.?
tāsāṃ nāmāni śāstrāntare proktānyaṃbhaḥ salilam ogho vṛṣṭiḥ sutamaḥ pāraṃ sunetraṃ nārīkam anuttamāmbhasikam iti / (1.26) Par.?
āsāṃ tuṣṭīnāṃ viparītā aśaktibhedād buddhivadhā bhavanti / (1.27) Par.?
tad yathānambho 'salilam anogha ityādivaiparītyād buddhivadhā iti / (1.28) Par.?
siddhir ucyate // (1.29) Par.?
Duration=0.042026042938232 secs.