Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7565
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ādityo brahmety ādeśaḥ / (1.1) Par.?
tasyopavyākhyānam / (1.2) Par.?
asad evedam agra āsīt / (1.3) Par.?
tat sad āsīt / (1.4) Par.?
tat samabhavat / (1.5) Par.?
tad āṇḍaṃ niravartata / (1.6) Par.?
tat saṃvatsarasya mātrām aśayata / (1.7) Par.?
tan nirabhidyata / (1.8) Par.?
te āṇḍakapāle rajataṃ ca suvarṇaṃ cābhavatām // (1.9) Par.?
tad yad rajataṃ seyaṃ pṛthivī / (2.1) Par.?
yat suvarṇaṃ sā dyauḥ / (2.2) Par.?
yaj jarāyu te parvatāḥ / (2.3) Par.?
yad ulbaṃ ausajh samegho nīhāraḥ / (2.4) Par.?
yā dhamanayas tā nadyaḥ / (2.5) Par.?
yad vāsteyam udakaṃ sa samudraḥ // (2.6) Par.?
atha yat tad ajāyata so 'sāv ādityaḥ / (3.1) Par.?
taṃ jāyamānaṃ ghoṣā ulūlavo 'nūdatiṣṭhant sarvāṇi ca bhūtāni sarve ca kāmāḥ / (3.2) Par.?
tasmāt tasyodayaṃ prati pratyāyanaṃ prati ghoṣā ulūlavo 'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ // (3.3) Par.?
sa ya etam evaṃ vidvān ādityaṃ brahmety upāste / (4.1) Par.?
abhyāśo ha yad enaṃ sādhavo ghoṣā ā ca gaccheyur upa ca nimreḍeran nimreḍeran // (4.2) Par.?
Duration=0.032099008560181 secs.