Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7581
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmaṇaḥ somya te pādaṃ bravāṇīti / (1.1) Par.?
bravītu me bhagavān iti / (1.2) Par.?
tasmai hovāca / (1.3) Par.?
agniḥ kalā / (1.4) Par.?
sūryaḥ kalā / (1.5) Par.?
candraḥ kalā / (1.6) Par.?
vidyut kalā / (1.7) Par.?
eṣa vai somya catuṣkalaḥ pādo brahmaṇo jyotiṣmān nāma // (1.8) Par.?
sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati / (2.1) Par.?
jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste // (2.2) Par.?
Duration=0.048045873641968 secs.