Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7610
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa ha vai yajño yo 'yaṃ pavate / (1.1) Par.?
eṣa ha yann idaṃ sarvaṃ punāti / (1.2) Par.?
yad eṣa yann idaṃ sarvaṃ punāti / (1.3) Par.?
tasmād eṣa eva yajñaḥ / (1.4) Par.?
tasya manaś ca vāk ca vartanī // (1.5) Par.?
tayor anyatarāṃ manasā saṃskaroti brahmā / (2.1) Par.?
vācā hotādhvaryur udgātānyatarām / (2.2) Par.?
sa yatropākṛte prātaranuvāke purā paridhānīyāyā brahmā vyavavadati // (2.3) Par.?
anyatarām eva vartanīṃ saṃskaroti / (3.1) Par.?
hīyate 'nyatarā / (3.2) Par.?
sa yathaikapād vrajan ratho vaikena cakreṇa vartamāno riṣyaty evam asya yajño riṣyati / (3.3) Par.?
yajñaṃ riṣyantaṃ yajamāno 'nu riṣyati / (3.4) Par.?
sa iṣṭvā pāpīyān bhavati // (3.5) Par.?
atha yatra upākṛte prātaranuvāke na purā paridhānīyāyā brahmā vyavavadaty ubhe eva vartanī saṃskurvanti / (4.1) Par.?
na hīyate 'nyatarā // (4.2) Par.?
sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati / (5.1) Par.?
sa iṣṭvā śreyān bhavati // (5.2) Par.?
Duration=0.050489187240601 secs.