Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9092
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha nipātā uccāvaceṣvartheṣu nipatanti // (1) Par.?
apyupamārthe api karmopasaṃgrahārthe api padapūraṇāḥ // (2) Par.?
teṣām ete catvāra upamārthe bhavanti // (3) Par.?
iva iti bhāṣāyāṃ ca anvadhyāyaṃ ca // (4) Par.?
agnir iva indra iva iti // (5) Par.?
na iti pratiṣedhārthīyo bhāṣāyām ubhayam anvadhyāyam // (6) Par.?
na indraṃ devam amaṃsata iti pratiṣedhārthīyaḥ // (7) Par.?
purastād upācāras tasya yat pratiṣedhati // (8) Par.?
durmadāso na surāyāṃ ityupamārthīyaḥ // (9) Par.?
upariṣṭād upācārastasya yenopamimīte // (10) Par.?
cid ityeṣo 'nekakarmā ācāryaś cid idaṃ brūyād iti pūjāyām // (11) Par.?
ācāryaḥ kasmād ācāryācāraṃ grāhayatyācinotyarthān ācinoti buddhim iti vā // (12) Par.?
dadhicid ityupamārthe // (13) Par.?
kulmāṣāṃścid āhara ityavakutsite // (14) Par.?
kulmāṣāḥ kuleṣu sīdanti // (15) Par.?
nu ityeṣo 'nekakarmā idaṃ nu kariṣyatīti hetvapadeśaḥ // (16) Par.?
kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati // (17) Par.?
vṛkṣasya nu te puruhūta vayāḥ // (18) Par.?
vṛkṣasya iva te puruhūta śākhāḥ // (19) Par.?
vayāḥ śākhā veter vātāyanā bhavanti // (20) Par.?
śākhāḥ khaśayāḥ śaknoter vā // (21) Par.?
atha yasyāgamād arthapṛthaktvam aha vijñāyate na tvauddeśikam iva vigraheṇa pṛthaktvāt sa karmopasaṃgrahaḥ // (22) Par.?
ceti samuccayārtha ubhābhyāṃ samprayujyate // (23) Par.?
ahaṃ ca tvaṃ ca vṛtrahan ityetasminn evārthe // (24) Par.?
devebhyaśca pitṛbhya ā iti ākāraḥ // (25) Par.?
vā iti vicāraṇārthe // (26) Par.?
hantāhaṃ pṛthivīm imāṃ nidadhānīha vā iha vā iti // (27) Par.?
athāpi samuccayārthe bhavati // (28) Par.?
Duration=0.0814368724823 secs.