Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vaiśeṣika

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5971
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ātmendriyārthasaṃnikarṣe jñānasyābhāvo bhāvaśca manaso liṅgam // (1) Par.?
dravyatvanityatve vāyunā vyākhyāte // (2) Par.?
prayatnāyaugapadyājjñānāyaugapadyāccaikaṃ manaḥ // (3) Par.?
prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntaravikārāḥ sukhaduḥkhe icchādveṣau prayatnaścetyātmaliṅgāni // (4) Par.?
dravyatvanityatve vāyunā vyākhyāte // (5) Par.?
yajñadatta iti sati sannikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate // (6) Par.?
sāmānyatodṛṣṭāccāviśeṣaḥ // (7) Par.?
tasmādāgamikam // (8) Par.?
ahamiti śabdavyatirekānnāgamikam // (9) Par.?
yadi ca dṛṣṭapratyakṣo'haṃ devadatto'haṃ yajñadatta iti // (10) Par.?
devadatto gacchati viṣṇumitro gacchatīti copacārāccharīrapratyakṣaḥ // (11.1) Par.?
saṃdigdhastūpacāraḥ // (12.1) Par.?
ahamiti pratyagātmani bhāvāt paratrābhāvād arthāntarapratyakṣaḥ // (13) Par.?
na tu śarīraviśeṣād yajñadattaviṣṇumitrayor jñānaviśeṣaḥ // (14) Par.?
sukhaduḥkhajñānaniṣpattyaviśeṣādaikātmyam // (15) Par.?
nānā vyavasthātaḥ // (16.1) Par.?
śāstrasāmarthyācceti // (17.1) Par.?
Duration=0.055210113525391 secs.