Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6907
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nodanād abhighātātsaṃyuktasaṃyogācca pṛthivyāṃ karma // (1) Par.?
tad viśeṣeṇādṛṣṭakāritam // (2) Par.?
apāṃ gurutvāt saṃyogābhāve patanam // (3) Par.?
tad viśeṣeṇādṛṣṭakāritam // (4) Par.?
dravatvāt syandanam // (5) Par.?
nāḍyā vāyusaṃyogādārohaṇam // (6) Par.?
nodanātpīḍanātsaṃyuktasaṃyogācca // (7) Par.?
vṛkṣābhisarpaṇamityadṛṣṭakāritam // (8) Par.?
apāṃ saṅghāto vilayanaṃ ca tejasaḥ saṃyogāt // (9) Par.?
tatrāvasphūrjathurliṅgam // (10) Par.?
vaidikaṃ ca // (11.1) Par.?
apāṃ saṃyogād vibhāgācca stanayitnuḥ // (12.1) Par.?
pṛthivīkarmaṇā tejaḥkarma vāyukarma ca vyākhyātam // (13.1) Par.?
agnerūrdhvajvalanaṃ vāyośca tiryakpavanamaṇumanasoścādyaṃ karmetyadṛṣṭakāritāni // (14) Par.?
hastakarmaṇā manasaḥ karma vyākhyātam // (15.1) Par.?
ātmendriyamano'rthasaṃnikarṣāt sukhaduḥkhe tadanārambhaḥ // (16.1) Par.?
ātmasthe manasi saśarīrasya sukhaduḥkhābhāvaḥ sa yogaḥ // (17.1) Par.?
kāyakarmaṇātmakarma vyākhyātam // (18.1) Par.?
apasarpaṇam upasarpaṇam aśitapītasaṃyogaḥ kāryāntarasaṃyogāścetyadṛṣṭakāritāni // (19.1) Par.?
tadabhāve saṃyogābhāvo'prādurbhāvaḥ sa mokṣaḥ // (20.1) Par.?
dravyaguṇakarmavaidharmyād bhāvābhāvamātraṃ tamaḥ // (21.1) Par.?
tejaso dravyāntareṇāvaraṇācca // (22.1) Par.?
dikkālāvākāśaṃ ca kriyāvadbhyo vaidharmyānniṣkriyāṇi // (23) Par.?
etena karmāṇi guṇāśca vyākhyātāḥ // (24.1) Par.?
niṣkriyāṇāṃ samavāyaḥ karmabhyaḥ pratiṣiddhaḥ // (25.1) Par.?
kāraṇaṃ tvasamavāyino guṇāḥ // (26.1) Par.?
guṇairdig vyākhyātā // (27.1) Par.?
kāraṇena kāla iti // (28.1) Par.?
Duration=0.079936981201172 secs.