Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7131
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṃ bhūyāsam iti // (1.1) Par.?
na cānanubhūtamaraṇadharmakasyaiṣā bhavaty ātmāśīḥ // (2.1) Par.?
etayā ca pūrvajanmānubhavaḥ pratīyate // (3.1) Par.?
kṛmer api jātamātrasya pratyakṣānumānāgamair asaṃbhāvito maraṇatrāsa ucchedadṛṣṭyātmakaḥ pūrvajanmānubhūtaṃ maraṇaduḥkham anumāpayati // (4.1) Par.?
yathā cāyam atyantamūḍheṣu dṛśyate kleśas tathā viduṣo 'pi vijñātapūrvāparāntasya rūḍhaḥ // (5.1) Par.?
kasmāt // (6.1) Par.?
samānā hi tayoḥ kuśalākuśalayor maraṇaduḥkhānubhavād iyaṃ vāsaneti // (7.1) Par.?
Duration=0.053367853164673 secs.