Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Logic, Nyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7172
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kathālakṣaṇaprakaraṇam
pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ // (1) Par.?
yathoktopapannaś chalajātinigrahasthānasādhanopālambho jalpaḥ // (2) Par.?
saḥ pratipakṣasthāpanāhīno vitaṇḍā // (3) Par.?
hetvābhāsaprakaraṇam
savyabhicāraviruddhaprakaraṇasamasādhyasamakālātītāḥ hetvābhāsāḥ // (4) Par.?
anaikāntikaḥ savyabhicāraḥ // (5) Par.?
siddhāntam abhyupetya tadvirodhī viruddhaḥ // (6) Par.?
yasmāt prakaraṇacintā so nirṇayārthamapadiṣṭaḥ prakaraṇasamaḥ // (7) Par.?
sādhyāviśiṣṭaḥ sādhyatvāt sādhyasamaḥ // (8) Par.?
kālātyayāpadiṣṭaḥ kālātītaḥ // (9) Par.?
chalaprakaraṇam
vacanavighātaḥ arthavikalpopapattyā chalam // (10) Par.?
tat trividham vākchalaṃ sāmānyacchalam upacāracchalaṃ ca iti // (11) Par.?
aviśeṣābhihite arthe vaktur abhiprāyāt arthāntarakalpanā vākchalam // (12) Par.?
sambhavataḥ arthasyātisāmānyayogāt asaṃbhūtārthakalpanā sāmānyacchalam // (13) Par.?
dharmavikalpanirdeśe arthasadbhāvapratiṣedhaḥ upacāracchalam // (14) Par.?
vākchalam eva upacāracchalam tat aviśeṣāt // (15) Par.?
na tat arthāntarabhāvāt // (16) Par.?
aviśeṣe vā kiṃcitsādharmyāt ekacchalaprasaṅgaḥ // (17) Par.?
liṅgadoṣasāmānyaprakaraṇam
sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ // (18) Par.?
vipratipattir apratipattiśca nigrahasthānam // (19) Par.?
tadvikalpāt jātinigrahasthānabahutvam // (20) Par.?
Duration=0.02823281288147 secs.