Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rāmāyaṇa, avatāras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7673
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir uvāca / (1.1) Par.?
rāmāyaṇamahaṃ vakṣye nāradenoditaṃ purā / (1.2) Par.?
vālmīkaye yathā tadvat paṭhitaṃ bhuktimuktidam // (1.3) Par.?
nārada uvāca / (2.1) Par.?
viṣṇunābhyabjajo brahmā marīcirbrahmaṇaḥ sutaḥ / (2.2) Par.?
marīceḥ kaśyapastasmāt sūryo vaivasvato manuḥ // (2.3) Par.?
tatastasmāttathekṣvākus tasya vaṃśe kakutsthakaḥ / (3.1) Par.?
kakutsthasya raghustasmād ajo daśarathastataḥ // (3.2) Par.?
rāvaṇāder vadhārthāya caturdhābhūt svayaṃ hariḥ / (4.1) Par.?
rājño daśarathādrāmaḥ kauśalyāyāṃ babhūva ha // (4.2) Par.?
kaikeyyāṃ bharataḥ putraḥ sumitrāyāṃ ca lakṣmaṇaḥ / (5.1) Par.?
śatrughna ṛṣyaśṛṅgeṇa tāsu saṃdattapāyasāt // (5.2) Par.?
prāśitādyajñasaṃsiddhād rāmādyāś ca samāḥ pituḥ / (6.1) Par.?
yajñavighnavināśāya viśvāmitrārthito nṛpaḥ // (6.2) Par.?
rāmaṃ saṃpreṣayāmāsa lakṣmaṇaṃ muninā saha / (7.1) Par.?
rāmo gato 'straśastrāṇi śikṣitastāḍakāntakṛt // (7.2) Par.?
mārīcaṃ mānavāstreṇa mohitaṃ dūrato 'nayat / (8.1) Par.?
subāhuṃ yajñahantāraṃ sabalaṃ cāvadhīt balī // (8.2) Par.?
siddhāśramanivāsī ca viśvāmitrādibhiḥ saha / (9.1) Par.?
gataḥ kratuṃ maithilasya draṣṭuṃ cāpaṃ sahānujaḥ // (9.2) Par.?
śatānandanimittena viśvāmitraprabhāvitaḥ / (10.1) Par.?
rāmāya kathito rājñā samuniḥ pūjitaḥ kratau // (10.2) Par.?
dhanurāpūrayāmāsa līlayā sa babhañja tat / (11.1) Par.?
vīryaśuklāṃ ca janakaḥ sītāṃ kanyāṃ tvayonijām // (11.2) Par.?
dadau rāmāya rāmo 'pi pitrādau hi samāgate / (12.1) Par.?
upayeme jānakīṃ tām ūrmilāṃ lakṣmaṇas tathā // (12.2) Par.?
śrutakīrtiṃ māṇḍavīṃ ca kuśadhvajasute tathā / (13.1) Par.?
janakasyānujasyaite śatrughnabharatāvubhau // (13.2) Par.?
kanye dve upayemāte janakena supūjitaḥ / (14.1) Par.?
rāmo 'gātsavaśiṣṭhādyair jāmadagnyaṃ vijitya ca / (14.2) Par.?
ayodhyāṃ bharato 'bhyāgāt saśatrughno yudhājitaḥ // (14.3) Par.?
ity ādimahāpurāṇe āgneye rāmāyaṇe bālakāṇḍavarṇanaṃ nāma pañcamo 'dhyāyaḥ // (15.1) Par.?
Duration=0.14166712760925 secs.