Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 347
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśvātmyaprathanākāṅkṣī saṃdhatte śaktim ātmanaḥ // (1) Par.?
yadā yogī tadā tasya sadāśivapadaspṛśaḥ // (2) Par.?
īśvaro bahir unmeṣo nimeṣo 'ntaḥ sadāśivaḥ // (3) Par.?
sāmānādhikaraṇyaṃ ca sadvidyāhamidaṃdhiyoḥ // (4) Par.?
iti nītyā jagat sarvam aham eveti yā matiḥ // (5) Par.?
sā śuddhā nirmalā vidyā tadīyād udayāt sphuṭam // (6) Par.?
unmajjanāt sa cicchaktim ātmano nityam āmṛśet // (7) Par.?
yadā yogī tadā tasya cakreśatvam anuttaram // (8) Par.?
māheśvaryaṃ samāveśotkarṣāt sidhyati yoginaḥ // (9) Par.?
viśvātmakataduttīrṇasvātmārāmatvam eva saḥ // (10) Par.?
icchati svacchacidrūpo yadā yogī tadāsya tu // (11) Par.?
Duration=0.03040599822998 secs.