Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16429
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhuḥ kiṃ chandaḥ kā devatāgneḥ śira iti / (1.1) Par.?
gāyatrī chando 'gnir devatā śiraḥ // (1.2) Par.?
kiṃ chandaḥ kā devatā grīvā iti / (2.1) Par.?
uṣṇik chandaḥ savitā devatā grīvāḥ // (2.2) Par.?
kiṃ chandaḥ kā devatānūkam iti / (3.1) Par.?
bṛhatī chando bṛhaspatir devatānūkam // (3.2) Par.?
kiṃ chandaḥ kā devatā pakṣāv iti / (4.1) Par.?
bṛhadrathantare chando dyāvāpṛthivī devate pakṣau // (4.2) Par.?
kiṃ chandaḥ kā devatā madhyam iti / (5.1) Par.?
triṣṭup chanda indro devatā madhyam // (5.2) Par.?
kiṃ chandaḥ kā devatā śroṇī iti / (6.1) Par.?
jagatī chanda ādityo devatā śroṇī // (6.2) Par.?
kiṃ chandaḥ kā devatā yasmād idam prāṇād retaḥ sicyata iti / (7.1) Par.?
atichandāś chandaḥ prajāpatir devatā // (7.2) Par.?
kiṃ chandaḥ kā devatā yo 'yam avāṅ prāṇa iti / (8.1) Par.?
yajñāyajñiyaṃ chando vaiśvānaro devatā // (8.2) Par.?
kiṃ chandaḥ kā devatorū iti / (9.1) Par.?
anuṣṭup chando viśve devā devatorū // (9.2) Par.?
kiṃ chandaḥ kā devatāṣṭhīvantāv iti / (10.1) Par.?
paṅktiś chando maruto devatāṣṭhīvantau // (10.2) Par.?
kiṃ chandaḥ kā devatā pratiṣṭhe iti / (11.1) Par.?
dvipadā chando viṣṇur devatā pratiṣṭhe // (11.2) Par.?
kiṃ chandaḥ kā devatā prāṇā iti / (12.1) Par.?
vichandāś chando vāyur devatā prāṇāḥ // (12.2) Par.?
kiṃ chandaḥ kā devatonātiriktānīti / (13.1) Par.?
nyūnākṣarā chanda āpo devatonātiriktāni / (13.2) Par.?
saiṣātmavidyaiva / (13.3) Par.?
etanmayo haivaitā devatā etam ātmānam abhisaṃbhavati / (13.4) Par.?
na hātrānyā lokyatāyā āśīr asti // (13.5) Par.?
Duration=0.052928924560547 secs.