Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8516
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
ataḥ paraṃ bhaviṣyān ahaṃ bhūpālān kīrtayiṣyāmi // (1.2) Par.?
yo 'yaṃ sāmpratam avanīpatiḥ parīkṣit tasyāpi janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrā bhaviṣyanti // (2.1) Par.?
janamejayasyāpi śatānīko bhaviṣyati // (3.1) Par.?
yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati // (4.1) Par.?
śatānīkād aśvamedhadatto bhavitā // (5.1) Par.?
tasmād apy adhisīmakṛṣṇaḥ // (6.1) Par.?
adhisīmakṛṣṇānnicaknuḥ // (7.1) Par.?
yo gaṅgayāpahṛte hastinapure kauśāmbyāṃ nivatsyati // (8.1) Par.?
tasyāpy uṣṇaḥ putro bhavitā // (9.1) Par.?
uṣṇād vicitrarathaḥ // (10.1) Par.?
tataḥ śucirathaḥ // (11.1) Par.?
tasmād vṛṣṇimāṃs tataḥ suṣeṇas tasyāpi sunīthaḥ sunīthān nṛpacakṣus tasmād api sukhibalas tasya ca pāriplavas tataś ca sunayas tasyāpi medhāvī // (12.1) Par.?
medhāvino ripuñjayas tato 'rvas tasmācca tigmas tasmād bṛhadrathaḥ bṛhadrathād vasudāsaḥ // (13.1) Par.?
tato 'paraḥ śatānīkaḥ // (14.1) Par.?
tasmāccodayana udayanād vihīnaras tataśca daṇḍapāṇis tato nimittaḥ // (15.1) Par.?
tasmācca kṣemakaḥ // (16.1) Par.?
atrāyaṃ ślokaḥ // (17.1) Par.?
brahmakṣatrasya yo yonir vaṃśo rājarṣisatkṛtaḥ / (18.1) Par.?
kṣemakaṃ prāpya rājānaṃ sa saṃsthāṃ prāpsyate kalau / (18.2) Par.?
iti // (18.3) Par.?
Duration=0.037837982177734 secs.