Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mixture of castes, varṇasaṃkara, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14816
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rathakārāmbaṣṭhasūtogramāgadhāyogavavaiṇakṣattṛpulkasakukkuṭavaidehakacaṇḍālaśvapākaprabhṛtayaḥ // (1) Par.?
tatra savarṇāsu savarṇāḥ // (2) Par.?
brāhmaṇāt kṣatriyāyāṃ brāhmaṇo vaiśyāyām ambaṣṭhaḥ śūdrāyāṃ niṣādaḥ // (3) Par.?
pāraśava ity eke // (4) Par.?
kṣatriyād vaiśyāyāṃ kṣatriyaḥ śūdrāyām ugraḥ // (5) Par.?
vaiśyācchūdrāyāṃ rathakāraḥ // (6) Par.?
śūdrād vaiśyāyāṃ māgadhaḥ kṣatriyāyāṃ kṣattā brāhmaṇyāṃ caṇḍālaḥ // (7) Par.?
vaiśyāt kṣatriyāyām āyogavo brāhmaṇyāṃ vaidehakaḥ / (8.1) Par.?
kṣatriyād brāhmaṇyāṃ sūtaḥ // (8.2) Par.?
tatrāmbaṣṭhograyoḥ saṃyoge bhavatyanulomaḥ // (9) Par.?
kṣattṛvaidehakayoḥ pratilomaḥ // (10) Par.?
ugrāj jātaḥ kṣattryāṃ śvapākaḥ // (11) Par.?
vaidehakād ambaṣṭhāyāṃ vaiṇaḥ // (12) Par.?
niṣādācchūdrāyāṃ pulkasaḥ // (13) Par.?
śūdrān niṣādyāṃ kukkuṭaḥ // (14) Par.?
varṇasaṃkarād utpannān vrātyān āhur manīṣiṇaḥ / (15.1) Par.?
vrātyān āhur manīṣiṇa iti // (15.2) Par.?
Duration=0.024361133575439 secs.