Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15316
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāyaścittāni vakṣyāmo 'vikhyātāni viśeṣataḥ / (1.1) Par.?
samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ bhavet // (1.2) Par.?
ṛtaṃ ca satyaṃ ceti / (2.1) Par.?
etad aghamarṣaṇaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate // (2.2) Par.?
āyaṃ gauḥ pṛśnir akramīd iti / (3.1) Par.?
etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate // (3.2) Par.?
drupadād iven mumucāna iti / (4.1) Par.?
etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate // (4.2) Par.?
haṃsaḥ śuciṣad iti / (5.1) Par.?
etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate // (5.2) Par.?
api vā sāvitrīṃ paccho 'rdharcaśas tataḥ samastāṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate // (6.1) Par.?
api vā vyāhṛtīr vyastāḥ samastāś ceti trir antarjale paṭhan sarvasmāt pāpāt pramucyate // (7.1) Par.?
api vā praṇavam eva trir antarjale paṭhan sarvasmāt pāpāt pramucyate // (8.1) Par.?
tad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt // (9.1) Par.?
sahasraṃ dakṣiṇā ṛṣabhaikādaśaṃ guruprasādo vā / (10.1) Par.?
guruprasādo vā // (10.2) Par.?
Duration=0.022184133529663 secs.