Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, pūjā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8217
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rudra uvāca / (1.1) Par.?
sudarśanasya pūjāṃ me vada śaṅkhagadādhara / (1.2) Par.?
graharogādikaṃ sarvaṃ yatkṛtvā nāśameti vai // (1.3) Par.?
hariruvāca / (2.1) Par.?
sudarśanasya cakrasya śṛṇu pūjāṃ vṛṣadhvaja / (2.2) Par.?
snānamādau prakurvīta pūjayecca hariṃ tataḥ // (2.3) Par.?
mūlamantreṇa vai nyāsaṃ mūlamantraṃ śṛṇuṣva ca / (3.1) Par.?
sahasrāraṃ huṃ phaṭ namo mantraḥ praṇavapūrvakaḥ // (3.2) Par.?
kathitaḥ sarvaduṣṭānāṃ nāśako mantrabhedakaḥ / (4.1) Par.?
dhyāyet sudarśanaṃ devaṃ hṛdi padme 'male śubhe // (4.2) Par.?
śaṅkhacakragadāpadmadharaṃ saumyaṃ kirīṭinam / (5.1) Par.?
āvāhya maṇḍale devaṃ pūrvoktavidhinā hara // (5.2) Par.?
pūjayed randhapuṣpādyair upacārair maheśvara / (6.1) Par.?
pūjayitvā japenmantraṃ śatamaṣṭottaraṃ naraḥ // (6.2) Par.?
evaṃ yaḥ kurute rudra cakrasyārcanamuttamam / (7.1) Par.?
sarvarogavinirmukto viṣṇulokaṃ samāpnuyāt // (7.2) Par.?
etatstotraṃ japetpaścātsarvavyādhivināśanam / (8.1) Par.?
namaḥ sudarśanāyaiva sahasrādityavarcase // (8.2) Par.?
jvālāmālāpradīptāya sahasrārāya cakṣuṣe / (9.1) Par.?
sarvaduṣṭavināśāya sarvapātakamardine // (9.2) Par.?
sucakrāya vicakrāya sarvamantravibhedine / (10.1) Par.?
prasavitre jagaddhātre jagadvidhvaṃsine namaḥ // (10.2) Par.?
pālanārthāya lokānāṃ duṣṭāsuravināśine / (11.1) Par.?
ugrāya caiva saumyāya caṇḍāya ca namonamaḥ // (11.2) Par.?
namaścakṣuḥ kvarūpāya saṃsārabhayabhedine / (12.1) Par.?
māyāpañjarabhettre ca śivāya ca namonamaḥ // (12.2) Par.?
grahātigraharūpāya grahāṇāṃ pataye namaḥ / (13.1) Par.?
kālāya mṛtyave caiva bhīmāya ca namonamaḥ // (13.2) Par.?
bhaktānugrahadātre ca bhaktagoptre namonamaḥ / (14.1) Par.?
viṣṇurūpāya śāntāya cāyudhānāṃ dharāya ca // (14.2) Par.?
viṣṇuśastrāya cakrāya namo bhūyo namonamaḥ / (15.1) Par.?
iti stotraṃ mahāpuṇyaṃ cakrasya tava kīrtitam // (15.2) Par.?
yaḥ paṭhetparayā bhaktyā viṣṇulokaṃ sa gacchati / (16.1) Par.?
cakrapūjāvidhiṃ yaśca paṭhed rudra jitendriyaḥ / (16.2) Par.?
sa pāpaṃ bhasmasātkṛtvā viṣṇulokāya kalpate // (16.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sudarśanapūjāvidhir nāma trayastriṃśo 'dhyāyaḥ // (17.1) Par.?
Duration=0.051824808120728 secs.