Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): arocaka, pathogenesis, origin of a disease

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8413
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
arocakanidānaṃ te vakṣye 'haṃ suśrutādhunā / (1.2) Par.?
arocako bhaveddoṣairjihvāhṛdayasaṃśrayaiḥ // (1.3) Par.?
sannipātena manasaḥ santāpena ca pañcamaḥ / (2.1) Par.?
kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt // (2.2) Par.?
sarvaṃ vītarasaṃ śokakrodhādiṣu yathā manaḥ / (3.1) Par.?
chardidoṣaiḥ pṛthaksarvairduṣṭairanyaiśca pañcamaḥ // (3.2) Par.?
udāno 'dhikṛtāndoṣānsarvaṃ sandhyarhamasyati / (4.1) Par.?
āśu kleśo 'sya lāvaṇyaprasekārucayaḥ kramāt // (4.2) Par.?
nābhipṛṣṭhaṃ rujatyāśu pārśve cāhāramutkṣipet / (5.1) Par.?
tato vicchrinnalpālpakaṣāyaṃ phenilaṃ vamet // (5.2) Par.?
śabdodgārayutaḥ kṛcchramanukṛcchreṇa vegavat / (6.1) Par.?
kāsāsyaśoṣakaṃ vātātsvarapīḍāsamanvitam // (6.2) Par.?
pittātkṣārodakanibhaṃ dhūmraṃ haritapītakam / (7.1) Par.?
sāsṛgamlaṃ kaṭutiktaṃ tṛṇmūrchādāhapākavat // (7.2) Par.?
kaphātsnigdhaṃ ghanaṃ pītaṃ śleṣmatastu samākṣikam / (8.1) Par.?
madhuraṃ lavaṇaṃ bhūri prasaktaṃ lomaharṣaṇam // (8.2) Par.?
mukhaśvayathumādhuryatandrāhṛllāsakāsavān / (9.1) Par.?
sarvairliṅgaiḥ samāpannastyājyo bhavati sarvathā // (9.2) Par.?
sarvaṃ yasya ca vidviṣṭaṃ darśanaśravaṇādibhiḥ / (10.1) Par.?
vātādinaiva saṃkruddhakṛmiduṣṭānnaje gade / (10.2) Par.?
śūlavepathuhṛllāso viśeṣātkṛmije bhavet // (10.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rocakanidānā nāma tripañcāśaduttaraśatatamo 'dhyāyaḥ // (11.1) Par.?
Duration=0.09183406829834 secs.