Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Grammar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8207
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhātvekadeśo dhātuḥ tasya lopo yasmin ārdhadhātuke tad ārdhadhātukaṃ dhātulopaṃ tatra ye guṇavṛddhī prāpnutaḥ te na bhavataḥ / (1.1) Par.?
loluvaḥ / (1.2) Par.?
popuvaḥ / (1.3) Par.?
marīmṛjaḥ / (1.4) Par.?
lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ / (1.5) Par.?
dhātugrahaṇaṃ kim lūñ lavitā / (1.6) Par.?
reḍasi / (1.7) Par.?
parṇaṃ na veḥ / (1.8) Par.?
anubandhapratyayalope mā bhūt / (1.9) Par.?
riṣerhisārthasya vicpratyayalopa udāharaṇaṃ reṭ iti / (1.10) Par.?
ārdhadhātuke iti kim tridhā baddho vṛṣabho roravīti iti / (1.11) Par.?
sārvadhātuke mā bhūt / (1.12) Par.?
ikaḥ ity eva abhāji rāgaḥ / (1.13) Par.?
bahuvrīhisamāśrayaṇaṃ kim knopayati preddham // (1.14) Par.?
Duration=0.084310054779053 secs.